________________
प्रकारे कीधी वइरवेइय- वज्र नीं वेदिका संबंधी तोरण वररइय-प्रधान तोरण विषे रची साजिपा लीला करी रही तत्वां जेहन विषेतिका
दूहा
३. जिम रायप्रश्रेणी नैं विषे तेह तणुं वर्णक का ते ४. जाव मणि रत्नां तणी, सखर तेणे करी सहीत . प्रवर वा० - विमाण नुं वर्णक तिम पालखी नुं
वर सूर्याभ विमाण । इहां पिण जाण ॥
घंटिका जाल । पालखी न्हाल ॥ वर्णक ते इम ।
गीतकछंद
५. ईहामृगा ते वरगडा फुन वृषभ हा नर मगर ही पंखी वली वालग्ग अहि वा स्वापदा अर्थ उभय ही । ६. किन्नर सुरा मृग सरभ चमरज गज प्रवर वन नी लता । ए सर्व चित्रामे सुचित्रित सेविका रचियं रता ॥
७. स्तंभ विषे स्थापी व नीं वर वेदिका करि परिगता । इह कारणे अभिराम ते, रमणीक देख्यां चितरता ॥
८. विद्याधरांनीं श्रेणि यमलज, युगल द्वय स्त्री पुरुषहो । तिणहीज यंत्रे करीनें ते, युक्त सिवका छै वही ॥
१. अर्ची हजारों तणो माला आवली जे विये । फुन रूप सहस्रगमंज सहित सुदीप्यमानज जन असे ॥
१०. अत्यर्थ करि फुन दीप्तिमानज तेह छै अति दीपती ।
वलि चक्षु लोचन लेस तेहनुं, अर्थ कहिये वृत्ति थी । ११. चक्षुतिका जसु देखवे करि विलपती इव से हुवे । श्लिष्यती देवदा योग्यपणे करी आनंद अति ही अनुभव ॥ १२. सुखकारियो छे फर्श जेहनुं, रूप शोभा सहीत ही । घंटावली चलते छते तसु, मधुर मनहर स्वर वही ॥ १३. शुभ कांत देखण योग्य जे, फुन निपुण पुरिसे ओपिता । देदीप्यमानज मणि रतन नीं, पटिका वृंद परिखिता ॥
सोरठा
१४. आयो ए विस्तार, रायप्रश्रेणि सूत्र वाचनांतरे सार,
Jain Education International
थी । दीस खे साक्षात सहु ||
हा
१५. प्रवर पालखी प्रति पुरुष सहस्र उपाड़े जेह ते स्थापो स्थापी करी, करी, मुझ
आज्ञा
पेह ॥
२६८ भगवती जोड़
लीलास्थिता शालभञ्जिका यस्यां सा तथा तां ( वृ० प० ४७७ )
३. जहा रायष्यसेइज्जे (सू० १२४) निमाणवणओ
४. जाव मणिरमणपंडि
५६. हामिसरन नरमन रविव। लकिन्नरस्थसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं ईहामृगावृका: ऋषभाः वृषभाः व्यालकाः श्वापदा भुजंगा वा किन्नरा - देवविशेषाः रुरवो — मृगविशेषाः ( वृ० प० ४७७,४७८) रिमवाभिरामं स्तम्भेषु उद्गता--- निविष्टा या वज्रवेदिका तथा परिगता - परिकरिता अत एवाभिरामा च रम्या या सा
७.
( वृ० प० ४०८ ) ८. विज्जाहर जमलजुयलजंतजुत्तं पिव' विद्याधरयोर्यद् यम श्रेणी युगलंयं तेनेव यन्त्रेण ताम् सञ्चरिष्णुपुरुषप्रतिमाइयरूपेण युक्ता वा सा तथा
( वृ० प०४७०) १. अत्रीसह मालिनीय' अचिःसहखमावा:दीप्तिसहस्राणामावल्यः सन्ति यस्यां सारूवगसहस्सकलियं 'भिसमाणं' दीप्यमानां ( वृ० प० ४७८ ) १०,११. 'भिभिसमाणां' अत्यर्थं दीप्यमानां 'चक्खुलोयणलेस' चक्षुः कर्तृ लोकने – अवलोकने सति लिशतीव - दर्शनीयत्वातिशयात् श्लिष्यतीव यस्यां सा तथा तां ( वृ० प० ४७८ ) १२. 'सुहफासं सस्सिरीयरूवं' सशोभरूपकां 'घंटावलिचलियमहुरमणहरसरं ' ( वृ० प० ४७८ ) १३. सुहं कंतं दरिसणिज्जं निउणोवियमिसिमिसंत मणिरयणघंटियाजालपरिक्खित्तं ( वृ० प० ४७८ )
—
१४. वाचनान्तरे पुनरयं वर्णकः साक्षाद् दृश्यत एवेति । (बु०प०४७८)
१५. पुरिससहसयाहिणि सीयं उपवेह उबवेता मम एयमाणत्तियं पच्चपिणह ।
For Private & Personal Use Only
www.jainelibrary.org