________________
३३. दश जीवांनां चउकसंयोगिक, चउरासी विकल्प दीसं।
गुणतीसौ नैं चालीस भांगा, इक विकल्प पणतीसं ।।
३४. दश जीवां नां पंचसंयोगिक, विकल्प इकसौ छबीसं ।
भंग छबीसौ अधिक छयाली, इक विकल्प इकबीसं ।।
३५. दश जीवां नां षटसंयोगिक, विकल्प इकसौ छबीसं ।
भंग आठ सौ नैं बयासी, इक विकल्प सत दीसं ।।
३३. चतुष्कसंयोगे तु दशानां चतुर्धात्वे एककत्रयं सप्तकश्चेत्येवमादयश्चतुरशी तिविकल्पाः, तैश्च सप्तपदचतुष्कसंयोगपञ्चत्रिंशतो गुणने एकोनत्रिंशच्छतानि चत्वारिंशदधिकानि भङ्गकानां भवन्तीति ।
(व०प०४४७) ३४. पञ्चकसंयोगे तु दशानां पञ्चधात्वे चत्वार एककाः
षट्कश्चेत्यादयः षड्विंशत्युत्तरशतसङ्खया विकल्पा भवन्ति तैश्च सप्तपदपञ्चकसंयोगैकविंशतेर्गुणने षड्विंशतिः शतानि षट्चत्वारिंशदधिकानि
भङ्गकानां भवन्तीति। (वृ० प० ४४७) ३५. षट्कसंयोगे तु दशानां षोढात्वे पञ्चैककाः पञ्च
कश्चेत्यादयः षड्विंशत्युत्तरशतसंख्या विकल्पा भवन्ति, तैश्च सप्तपदषट्कसंयोगसप्तकस्य गुणनेऽष्टौ शतानि द्वघशीत्यधिकानि भङ्गकानां भवन्तीति ।
(वृ०प०४४७) ३६. सप्तकसंयोगे तु दशानां सप्तधात्वे षडेककाश्च
तुष्कश्चेत्येवमादयश्चतुरशीतिविकल्पाः, तैश्चैकस्य सप्तकसंयोगस्य गुणने चतुरशीतिरेव भङ्गकानां भवन्ति ।
(३०प०४४७) ३७. अहवा चत्तारि रयणप्पभाए एगे सक्करप्पभाए जाव एगे अहेसत्तमाए होज्जा।
(श० ६/६७) ३८. सर्वेषां चैषां मीलनेऽष्टसहस्राणि अष्टोत्तराणि
विकल्पानां भवन्तीति । (वृ०प० ४४७)
३६. दश जीवां नां सप्तसंयोगिक, विकल्प चउरासी दीसं ।
भांगा पिण चउरासी तेहनां, निपुण विचार कहीसं ।।
३७. च्यार रत्न इक सक्कर, जाव इक सप्तमी होय ।
चरम भंग विकल्प ए भणवो, सप्त संयोगिक सोय ।। ३८ दश जीवां नां ए सहु भांगा, अष्ट सहस्र नै आठ । ___ इकसंयोगिक आदि देइ नै, सप्त संयोग सुवाट । ३६. नवम शतक नो देश बतीसम, सौ छयांसीमी ढालं ।
भिक्षु भारीमाल ऋषिराय प्रसादे, 'जय-जश' हरष विशालं ॥
ढाल: १८७
दूहा १. इकसंयोगिक आदि दे, सप्त-संयोगिक सार ।
तसु विकल्प नी आमना, हिव कहियै सुविचार ।। २. एक दोय त्रिण आदि दे, जीव अनेक सुजोय ।
इक संयोगिक तेहनों, विकल्प एकज होय ।। ३. द्विकयोगिक बे जीव नां, विकल्प कहियै एक ।
द्विकयोगिक त्रिण जीव नां, विकल्प दोय विशेख ।। ४. इम यावत सौ जीव नां, द्विकयोगिक पहिछान । विकल्प निन्या' कह्या, इम आगल पिण जाण ।।
एक जीव आदि देइ संख असंख जीव रो एकसंयोगियो विकल्प एक सगलैइ।
हिवै द्विकसंजोगिया री आमना लिखियै छै१७६ भगवतीजोड़
Jain Education Intenational
For Private & Personal Use Only
www.jainelibrary.org