________________
सोरठा
नरक प्रवेसण रत्न में । जिन भाखे गंगेय ! सुण ॥ जाव तथा अठ सप्तमीं । इकसंयोगिक, हंत, इक विकल्प करि सप्त भंग ॥
१३, नारकि अष्ट भदंत !
जाव सप्तमी त ? १४. अष्ट रत्न उपजंत,
१५. * अष्ट जीव नां द्विकसंयोगिक, विकल्प सप्त जगीसं । भंग एकसी ने संताली इक विकल्प इकबीसं ॥
स्थापना
१७, २६, ३५, ४४, ५३, ६२, ७१ ।
१६. अष्ट जीव नां त्रिकसंयोगिक, विकल्प तसु इकवीसं । भांगा तास सप्त सय पेजिस, इक विकल्प पणतीसं ॥
स्थापना
११६, १२५, २१५, १३४, २२४, ३१४, १४३, २३३, ३२३, ४१३, १५२, २४२, ३३२, ४२२, ५१२, १६१, २५१, ३४१, ४३१, ५२१, ६११ । १७. अष्ट जीव नां चउक्कसंजोगिक, पैंत्रिस विकल्प दीसं ।
भंग बार सय पंचवीस फून, इक विकल्प पणतीसं ॥
स्थापना
१११५, ११२४, १२१४, २११४, ११३३, १२२३, २१२३, १३१३, २२१३, ३११३, ११४२, १२३२, २१३२, १३२२, २२२२, ३१२२, १४१२, २३१२, ३२१२, ४११२, ११५१, १२४१, २१४१, १३३१, २२३१, ३१३१, १४२१, २३२१, ३२२१, ४१२१, १५११, २४११, ३३११, ४२११, ५१११ । १८. अष्ट जीव नां पंचसंयोगिक, विकल्प तसु पणतीसं । भांगा तास सातसौ मंत्रिस इक विकल्प इकवीसं ॥
स्थापना
११११४, १११२३, ११२१३, १२११३, २१११३, १११३२, ११२२२, १२१२२, २११२२, ११३१२, १२२१२, २१२१२, १३११२. २२११२, ३१११२, १११४१, ११२३१, १२१३१, २११३१, ११३२१, १२२२१, २१२२१, १३१२१, २२१२१, ३११२१, ११४११, १२३११, २१३११, १३२११ २२२११, ३१२११, १४१११, २३१११, ३२१११, ४११११ ।
१२. अष्ट जीव नां घटसंयोगिक विकल्प इकवोस ख्यातं ।
भंग एक सौ ने संतालीस, इक विकल्प भंग सावं ||
स्थापना
१११११३ ११११२२, १११२१२, ११२११२, १२१११२, २११११२, ११११३१, १११२२१. ११२१२१, १२११२१, २१११२१, १११३११, ११२२११, १२१२११, २११२११, ११३१११, १२२१११, २१२१११, १३११११, २२११११, ३१११११ ।
* लय: प्रभाती
१७२ भगवती जोड़
Jain Education International
१३.१४ अट्ठ भंते! नेरइया नेरइयप्पवेसणएणं पविसमाणा किं रयणप्पभाए होज्जा ? - पुच्छा ।
गंगेया ! रयणप्पभाए वा होज्जा जाव अहेसत्तमाए वाहोज्जा ।
इहैकत्वे सप्त विकल्पा:
For Private & Personal Use Only
( वृ० प० ४४६ ) १५. द्विकसंयोगे त्वष्टानां द्वित्वे एकः सप्तेत्यादयः सप्त विकल्पाः प्रतीता एव तैश्च सप्तपदद्विकसंयोगकविशतेर्गुणनाच्छतं सप्तचत्वारिंशदधिकानां भवतीति । (१० ५० ४४६)
१६. त्रिकसंयोगे त्वष्टानां त्रित्वे एक एकः षड् इत्यादय एकविंशतिविकल्पाः, तैश्च सप्तपदत्रिकसंयोगे पञ्चत्रिशतो गुणने सप्त शतानि पञ्चत्रिंशदधिकानि भवन्ति । ( वृ० प० ४४६)
१७. कटान चतुर्द्धा एक एक एकः प त्यादयः पञ्चत्रिंशद्विकल्पाः, तैश्च सप्तपदचतुष्कसंयोगानां पञ्चत्रिंशतो गुणने द्वादश शतानि पञ्चविशत्युत्तराणि भङ्गकानां भवन्तीति ( वृ० प० ४४६ )
१८. पञ्चकसंयोगे त्वष्टानां पञ्चत्वे एक एक एक एक एकत्वाचेत्यादयः पञ्चविशद्विकल्पाः तैश्च संयोगक सप्त शतानि पञ्चविधकानि भवन्तीति (२०१० ४४६)
१२. पट्संयोगे त्वष्टानां षोढात्वे पञ्चककास्त्रयश्चेत्यादयः एकविंशतिविश्व सप्तपदपकसंयोगान सप्तकस्य गुणने सप्तचत्वारिंशदधिकं भङ्गकशतं भवतीति (२०१० ४४५)
www.jainelibrary.org