________________
४. द्विकयोगे तु सप्ताना द्वित्वे षड विकल्पास्तद्यथा-- षड्भिश्च सप्तपदद्विकसंयोगएकविंशतेर्गुणनात् षड्विंशत्युत्तरं भङ्गकशतं भवति। (वृ० प० ४४५)
६. त्रिकयोगे तु सप्तानां त्रित्वे पञ्चदश विकल्पास्तद्यथा
एतैश्च पञ्चत्रिंशतः सप्तपदत्रिकसंयोगानां गुणनात् पञ्च शतानि पञ्चविंशत्यधिकानि भवन्तीति ।
(वृ० प० ४४५,४४६)
४. सप्त जीव नां द्विक-संजोगिक, षट विकल्प करि तासं ।
भंग एक सौ षटवीस भणीजै, पूर्व रीत प्रकासं ।। ५. इक-षट बे-पंच त्रिण-चिउं तीजो, च्यार-तीन पंच-दोय । षट-इक द्विकयोगिक विकल्प छ, सप्त जीव नां होय ॥
स्थापना १६, २५, ३४, ४३, ५२, ६१ ।
सप्त जीव नां द्विक संजोगिक राए ६ विकल्प जाणवा । ६. सप्त जीव नां त्रिकसंजोगिक, विकल्प पनर जगीसं । भंग पंच सौ . पणवीसं, इक विकल्प पैंतीसं ॥
छप्पय ७. एक एक नैं पंच, एक बे च्यार अखीजै ।
दोय एक नैं च्यार, एक त्रिहं वलि त्रिहं लीजै । दोय दोय नैं तीन, तीन इक तीन कहीजे एक च्यार - दोय, दोय त्रिहं दोय लहीजै । त्रिहं दोय दोय, चिहुं एक बे, इक पंच इक, बे च्यार इक । त्रिण तीन एक, चिउंदोय इक, पंच इक इक त्रिकयोगिक ।।
स्थापना ११५, १२४, २१४, १३३, २२३, ३१३, १४२, २३२, ३२२, ४१२, १५१, २४१, ३३१, ४२१, ५११ । ८. सप्त जीव नां चउकसंयोगिक, विकल्प वीस जगीसं । अखिल सात सय भंगा आख्या, इक विकल्प पणतीसं ।।
स्थापना १११४, ११२३, १२१३, २११३, ११३२, १२२२, २१२२, १३१२, २२१२, ३११२, ११४१, १२३१, २१३१, १३२१, २२२१, ३१२१, १४११, २३११, ३२११, ४१११ । है. सप्त जीव नां पंचसंयोगिक, विकल्प पनर जगीसं । भंगा तास तीन सय पनरै, इक विकल्प इकवीसं ।।
स्थापना ११११३, १११२२, ११२१२, १२११२, २१११२, १११३१, ११२२१, १२१२१, २११२१, ११३११, १२२११, २१२११, १३१११, २२१११, ३११११ । १०. सप्त जीव नां पटसंयोगिक, षट विकल्प करि ख्यातं । बयांलीस भांगा तसु कहिवा, इक विकल्प नां सातं ।।
स्थापना १११११२, ११११२१, १११२११, ११२१११, १२११११, २१११११ । ११. सप्त जीव नां सप्तसंजोगिक, विकल्प तेहनों एकं ।
भांगो एक कह्यो ? तेहनों, वारू रीत विशेखं ॥ १२. सप्त जीव नां भांगा ए सह, सतरे सौ नै सोलं ।
अनुक्रम संख्या करिने गिणवा, जिन वच अधिक अमोलं ॥
८. चतुष्कयोगे तु सप्तानां चतूराशितया स्थापने एक एक एकश्चत्वार श्चेत्यादयो विशतिर्विकल्पा:"विंशत्या च पञ्चत्रिंशतः सप्तपदचतुष्कसयोगानां गुणनात् सप्त शतानि विकल्पानां भवन्ति (वृ०प०४४६)
है. पञ्चकसंयोगे तु सप्तानां पञ्चतया स्थापने एक एक
एक एकस्त्रयश्चेत्यादयः पञ्चदश विकल्पाः एतैश्च सप्तपदपञ्चकसंयोगएकविंशतेर्गुणनात् त्रीणि शतानि पञ्चदशोत्तराणि भवन्ति । (वृ० प० ४४६)
१०. षट्कसंयोगे तु सप्तानां पोढाकरणे पञ्चैकका द्वी
चेत्यादयः षड् विकल्पाः । सप्तानां च पदानां षटकसंयोगे सप्त विकल्पाः, तेषां च षड्भिर्गुणने द्विचत्वारिंशद्विकल्पा भवन्ति ।
(वृ०प०४४६)
११. सप्तकसंयोगे त्वेक एवेति ।
(व०प० ४४६)
१२. सर्वमीलने च सप्तदश शतानि षोडशोत्तराणि भवन्ति ।
(वृ० प० ४४६) श० ६, उ० ३२, ढाल १८६ १७१
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org