________________
६७. चिहुं पद सत्य-मनादि, इकसंयोगिक भंग चिहुं ।
द्विकयोगिक नां लाधि, चिहं विकल्प है तेहनां ॥
६८. इक विकल्प षट भंग, चिहं विकल्प माटै तस् ।
कियां चोगुणा चंग, द्विकयोगिक चोबीस भंग ॥
६७. तत्र च द्रव्यपञ्चकापेक्षया सत्यमनः-प्रयोगादिषु चतुर्षु पदेषु द्विकत्रिकचतुष्कसंयोगा भवन्ति ।
(वृ० प० ३३६) ६८. तत्र च द्विकसंयोगाश्चतुर्विंशतिः, कथम् ? चतुर्णां
पदानां षट् द्विकसंयोगाः, तत्र चैकैकस्मिन् पूर्वोक्तक्रमेण चत्वारो विकल्पाः षण्णां च चतुभिर्गुणने चतुर्विशतिरिति ।
(वृ० प० ३३६) ६६. त्रिकसंयोगा अपि चतुर्विंशतिः, कथम् ? चतुर्णा
पदानां त्रिकसंयोगाश्चत्वारः एकैकस्मिश्च पूर्वोक्तक्रमेण षड् विकल्पाः, चतुर्णां च षड्भिर्गुणने चतुर्विशतिरिति ।
(वृ० प० ३३६) ७०. चतुष्कसंयोगे तु चत्वारः। (वृ० प० ३३६)
६६. त्रिकयोगिक भंग च्यार, इक विकल्प नां ह तसु ।
षट विकल्प इहां धार, षट-गुण कियां चोबीस भंग ॥
७०. चउयोगिक भंग च्यार, करिवा तेह विचार नैं।
ए सगला अवधार, च्यार चोबीस चोबीस चिहुं । ७१. एकेंद्रियादिक जाण, तथा परिमंडल प्रमुख जे ।
पंच पदे पहिछाण, भंग पंच द्रव्य आथयी ।। ७२. इकसंयोगिक पंच, द्विकयोगिक चालोस भंग ।
विकल्प च्यार सुसंच, इक विकल्प नां दस हुवै ॥
७३. त्रिकयोगिक ए अंग, षट विकल्प है तेहनां । ___ इक विकल्प दस भंग, षटगुणा कियां भंग साठ ह्व॥
७१. एकेन्द्रियादिषु तु पञ्चसु पदेसु द्विकचतुष्कपञ्चकसंयोगा भवन्ति।
(वृ० प० ३३६) ७२. तत्र च द्विकसंयोगाश्चत्वारिंशत्, कथम् ? पञ्चानां
पदानां दशद्विकसंयोगा एककस्मिश्च द्विकसंयोगे पूर्वोक्तक्रमेण चत्वारो विकल्पा दशानां च चतुभिर्गुणने चत्वारिंशदिति।
(वृ० प० ३६६) ७३. त्रिकसंयोगे तु षष्टिः, कथम् ? पञ्चानां पदानां दश
त्रिकसंयोगा:एकैकस्मिश्च त्रिकर्मयोगे पूर्वोक्तक्रमेण षड़ विकल्पाः दशानां च षड्भिर्गुणने षष्टिरिति ।
(वृ० प० ३३६) ७४. चतुष्कसंयोगास्तु विंशतिः, कथम् ? पञ्चानां पदानां
तु चतुष्कसंयोगे पञ्च विकल्पा एककस्मिश्च पूर्वोक्तक्रमेण चत्वारो भङ्गाः पञ्चानां चतुभिर्गुणने विशतिरिति ।
(वृ० ५० ३३६) ७५. पञ्चकसंयोगे त्वेक एवेति (वृ० प० ३३६)
७४. चिहं संयोगिक चंग, विकल्प च्यार हवै तसु ।
इक विकल्प पंच भंग, पंचगुणा कियां भंग बीस ह ॥
७६,७७. एवं षट्का दिसंयोगा अपि वाच्याः, नवरं षट्कसंयोग आरम्भसत्यमनःप्रयोगादिपदान्याश्रित्य ।
(वृ०प० ३३६)
७५. पंचयोगिक भंग एक, एह पंच पद नै विषे ।
पंच द्रव्य आश्री पेख, भंग विकल्प नी आमना । ७६. इम षट आदि संयोग, नवरं षट पद नाम ए।
आरंभ-सत्य-मन-योग, अणारंभ-सत्य-मन वलि ॥ ७७. सारंभ असारंभ, समारंभ ए पंचमो ।
असमारंभ मन लंभ, मन षट पद इम वच प्रमुख ॥ ७८. भणवा सप्त संयोग, नाम सप्त पदनांज ए।
ओदारिकादि योग, सप्त द्रव्य ने आश्रयी ।। ७९. अष्टसंयोगिक ख्यात, नाम अष्टपदनांज ए।
अठ व्यंतर नी जात, अष्ट द्रव्य नैं आश्रयो । ८०. नवसंयोगिक न्हाल, तसु नव पद नां नाम ए।
नव ग्रैवेयक भाल, ते नव द्रव्य नैं आश्रयी ॥
७८. सप्तकसंयोगस्त्वौदारिकादिकायप्रयोगमाश्रित्य ।
(वृ० प० ३३६) ७६. अष्टकसंयोगस्तु व्यन्तरभेदान् (वृ० प० ३३६)
८०. नवकसंयोगस्तु ग्रैवेयकभेदान्
(वृ० प० ३३६)
१.८,०१, ढा.१३२ ३२९
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org