SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ७०. * जाण्या सर्व अक्षर ना संजोग, ए प्रथम अर्थ सुप्रयोग ॥ ७१. अथवा श्रवण मुकारी वर्ण तास, मिलता अति ही वदवानुं शील जाम ।। ७२. वीर नो महा सुविनीत, त्यांरे पूर्ण प्रभुजी सूं प्रीत ।। ७३. दूजी ढाल गौतम गुण दाख्या, ए तो सूत्र वृत्ति कर आख्या ।। ७४. भिक्षु भारीमात ऋषिशया सुख 'जय जय' हरप सवाश | १. २. ३. ४. ५. ६. ७. ८. ढाल : ३ दूहा 1 श्रमण भगवंत महावीर ते नहि अति दूर नजीक ऊर्द्ध अधमुख, उकडू आपण ठीक ॥ जानुनी ध्यान रूप कोठे रह्या, धर्म शुक्ल वृत्ति संजम तप करि आतमा भावित विचरे संजम ते संवर करी, तप ते उभय अंग ए मोक्ष ना, प्रवर संजम सूं नव कर्म नूं, ऊपजवू कर्म पुराणा तप करी, निर्जरिखूं संजम तप ए उभय थी, सकल कर्म तिण करि आतम भावता, गौतम मुनि विशेष अवधारण अरथ, कहियै भगवंत गौतम ज्ञानवंत ज जशवंत ध्यान रूप कोठा विषै रह्या पर्छ तिह णं वाक्यालंकार छै, से कहितांतसुं *लय - ज्यारे सोभ केसरिया साड़ी जाता प्रवर्त्ती छै श्रद्धा, ते वक्ष्यमाण जे अर्थ वर, तत्व-ज्ञान ४२ भगवती-जोड़ द्वादश Jain Education International प्रधान नहिं मांहि । ताहि ॥ भेद | संवेद || थाय । सुखदाय ।। क्षय हुंत । विचरंत ॥ वार । सार ॥ जान । आगल महिमावान || इच्छा सुविमास । प्रति जास || ७०. सव्वक्खरसान्नवाती ७०, ७१. सर्वे च तेऽक्षरसन्निपाताश्च तत्संयोगाः सर्वेषां वाऽक्षराणां सन्निपाताः सर्वाक्षरसन्निपातास्ते यस्य ज्ञेयतया सन्ति स सर्वाक्षरसन्निपाती, श्रव्याणि वा-श्रवणसुखकारीणि अक्षराणि सत्येन नितरां दितं शीलमस्येति श्रव्याक्षरसंनिवादी । (००० १२.१३) ७२. गुणो भगवान् दिनवसिरिय (बु०प० १२) १. समणस्स भगवओ महावीरस्स अदूरसामंते उड्ढजाणू अहोसिरे २. झाणकोट्ठोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ | (श० ११६) ध्यानं धर्म्य शुक्लं वा तदेव कोष्ठः कुशूलो ध्यानकोष्ठस्तमुपगतः । (१०-२०१३) ३-५. 'संजमेणं' ति संवरेण 'तवस' त्ति अनशनादिना, संयमग्रहणं चानयोः प्रधानमोक्षांनत्वख्यापनार्थ प्रधानत्वं च संयमस्य नवकर्मानुपादानहेतुत्वेन तपसश्च पुराणकर्मनिर्जन भवति चाभिनवकर्मानुपादानात् पुराणकर्मक्षपणाच्च सकलकर्मक्षयलक्षणो मोक्ष इति, 'अप्पाणं भावेमाणे विहरइ' त्ति, आत्मानं वासयस्तिष्ठ तीत्यर्थः । ( वृ० प० १३ ) ६. तते णं से 'ततः' ध्यानकोष्ठोपगतविहरणानन्तरं णमिति वाक्यालङ्कारार्थः 'स' इति प्रस्तुतपरामर्शार्थः । ( वृ० प० १३ ) ७. भगवं गोयमे तस्य तु सामान्यीक्तस्या ( वृ०म० १३) माग तत्र जाता-प्रवृत्ता श्रद्धा इच्छा वक्ष्यमाणार्थतत्त्वज्ञानं प्रति यस्यासौ जातश्रद्धः । (२०-१०१३) For Private & Personal Use Only www.jainelibrary.org
SR No.003617
Book TitleBhagavati Jod 01
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1981
Total Pages474
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy