SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ १२१. १२२. १२३. १२४. १२५. १२६. १२७. १२८. १२१. १३०. १३१. १३२. १३३. मोरठा तथा सहायक सोय, संजमकारी ने प्रति । पारं जे अपलोय, निरुक्त थी साधू तिके । फुन ते सर्व पिछाण, चारित्त सामायक प्रमुख । एह विशेषण जाण, प्रमत्त आदि गुणठाण जे ॥ अथवा पुलाक आदि प्रतिमाकल्पिक साधु जे | जिनकल्पिक संवादि ययासंदकल्पिक बलि ॥ काल थकी ए जोय, गच्छ विषै जिनकल्पि नों । विशेष ए अवलोय यथालन्दकल्पिक इसौ ॥ कर नीं रेखा ताहि, सूर्क इतरो काल पिण अभिग्रह विण रहे नाहि यथालम्बकल्पिक तिको फुन परिहारविशुद्ध बलि स्वविकल्पिक मुनि । स्थितकल्पिकवर बुद्ध, अस्थितकल्पिक संजती ॥ कल्पातीत सुभेद, स्वयंबुद्ध प्रत्येकबुद्ध | बुद्धबोधित संवेद मुनि भरतादिक क्षेत्र नां ॥ सुसमदुस्समा आदि का विशेषित मुनि तथा। साधु सर्व संवादि परम महाव्रतधारका ॥ गुणवंत नैं । तेह में ॥ फुन सहु ग्रहिवं तेह, सगला मुनि नमण योग्य भावे, अविशेष सर्व शब्द ए माण, अर्हत् आदिज छै पद का | तेह विष पिण जाण, न्याय सामान्यपणां थको ॥ सार्व । दूहा तथा सर्व जीवां भणी हितकारक ते सायं हि साधु बनि गाल्या तेणे गार्व ॥ वा० - सव्व साहूणं ए सर्वशब्द अर्हत् आदि पद नैं विषै पिण जाणवो-नमो सव्व अरहंताणं, नमो सव्व सिद्धाणं, नमो सव्व आयरियाणं, नमो सव्व उवज्झायाणं इम अरिहंतादिक पद नै विषै पिण सर्व शब्द जाणवो । जे साधू में सर्व शब्द कह्यो ते न्याय नैं सामान्यत्वात् कहितां सरीखा पणां थकी अर्हतादिक में सर्व शब्द जाणवो । इहां सर्व जीव ने हितकारक साधु छं ते भणी साधु नैं सार्व कह्या सार्व तेहि साधु, सार्व-साधु इहां कर्मधारय समास । तथा सार्व अर्हत् कह्या, तेह्नां साधू तंत । पिग बुद्धादिक ना नहीं, साथ साधु गुणवंत ॥ वा० सर्व जीवां नैं हितकारी ते सार्व शब्द अर्हत् नैं कहिये । ते अर्हत् ना साधु पिण बुद्धादिक ना नथी, ते माटै सार्व साधु कह्या । तथा सर्व सूभ जोग प्रति सार्धं करें सुजोग । सर्व साधु कहिये तसुं अमल वित्त उपयोग ॥ १६ भगवती जोड़ Jain Education International १२१. साहायक वा संयमकारिणां धारयन्तीति साधवः निरुक्तेरेव 1 (90-70x) १२२-२५. सर्वे च ते सामायिकादिविशेषणाः प्रमत्तादयः पुलाकायो या जिनकल्पितमाकल्पिकवान्द कल्पिकपरिहारविशुद्धि कल्पकस्यविकल्पस्थित For Private & Personal Use Only कल्यिकारकल्पिकस्थितास्थितकलिकल्पाती भेदा: प्रत्येक स्वयम्वोधितभेवाः भारतादिभेदा: सुषमदुष्षमादिविशेषिता वा साधवः सर्व( वृ० प० ४) साधवः । १२. सर्वग्रहणं च सर्वेषां गुणवतामविशेषनमनीयताप्रतिपादनार्थम् । ( वृ० प० ४) १३०. इदं चार्हदादिपदेष्वपि बोद्धव्यं, न्यायस्य समानत्वादिति । ( वृ०-४० ४) १३१. अथवा सर्वेभ्यो जीवेभ्यो हिताः सार्वास्ते च ते साध वश्च । (२००४) १३२. सार्वस्य वा - अर्हतो न तु बुद्धादेः साधवः सार्व(90-908) साधवः । १३३. सर्वान् वा शुभयोगान् साधयन्ति - कुर्वन्ति । (बु०प०४) www.jainelibrary.org
SR No.003617
Book TitleBhagavati Jod 01
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1981
Total Pages474
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy