SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ४५. ४६. ४७. ४८. ४६. ५१ ५२. ५३. वचन शक नीं आज्ञा मानता, सेव निर्देश | तेहने विषै रहे अछे पूर्व आख्या रे ए तो देव विशेष ।। ५०. जंबूद्वीप पे मंदर ने दक्षिण दिशि ई मांय | ए आगल कहिसै ते, ऊपजै ते तो जाणें रे सोम महाराय || ग्रह-दंड ग्रह- मुसल हुवै, ग्रह - गर्जित वलि हुवै ग्रह-संघाडगा, ग्रह-अपसव्य रे हिवै अर्थ समुद्ध || * दंड नीं पर विछा लांबा, श्रेणि वृद्धि समाचरं । मंगलाविक तीन विना दंड ग्रह दंड उच्चरे ।। चिउंना, ग्रह- युद्ध । ५४. ५५. ५६. ५७. अग्निकुमार । बिज्जुकुमार सुरी सुरा, इमहिज इमहिज वाउकुमार छै, चंद्र सूर्य रे ग्रह नक्षत्र तार ॥ ५८. अन्य वलि तथा प्रकार नां, सगलाइ सुर सोम नामै लोकपाल नी, भक्ति रे सेव प्रयोजन होय । बले पक्षी छे तेहना, सोम सहाय नो कारक अछे सोग पक्षी रे ते माटे जोय ।। सोम तणी भार्य्या नीं परै, अत्यंत वस छं तास । तथा निवहै भार सोमनों, तिण सूं आख्यो रे तब्भारिया जास ।। तेह | करेह ॥ मुसल नीं पर नीचे ऊपर थेनि वृद्धि समाचरें। मंगलादिक तीन चिडं नां, ग्रह मूसल उच्चरे ॥ ग्रह नैं संचारवादिक, विधै घन नुं जाणियै । शव्द गर्जित अधिक, ग्रहगज्जित आणिये ॥ इक नक्षत्र विषैज बिहुं, दक्षिण दिश उत्तर करी । श्रेण सम जे रहै तेहनें, ग्रह युद्धज उच्चरी ॥ सिघोडा ना फल तण, आकार जे बहु ग्रह रहै । कहिये, जाण तसुं बहुश्रुत है || जावो, न्याय तेनुं इस ल पाछो, ग्रह अपसव्य तसुं कहै || * अभ्र बादला जे हुवै, बादल ਸ आकार । संध्या फूलं ते सही, गगने रे व्यंतर कृत नगराकार ।। ग्रह संघाटक ग्रहों व गमन करि नै जाय * लय -रावण राय आशा अधिकी अथाय +लय-पूज मोटा भांज टोटा ३६८ भगवती जोड़ Jain Education International ४५. विज्जुकुमारा, विज्जुकुमारी अमिकुमारा, अन्ि कुमारीओ बायकुमारा, बायकुमारीभो, चंद्रा, सूरा, गहा, णक्खत्ता, तारारूवा ४६. जे यावण्णे तपगारा सब्वे ते तब्भत्तिया, 'तम्भत्तिय' ति तत्र - सोमे भक्तिः - सेवा बहुमानो वा येषां ते तद्भक्तिकाः । (१०-१० १२५) ४७. तप्पक्खिया, 'तप्पक्खिय' त्ति 'सोमपाक्षिकाः सोमस्य प्रयोजनेषु सहायाः । (बृ०१० १२६) ४८. तब्भारिया 'तब्भारिय' त्ति तद्भार्याः, तस्य सोमस्य भार्या इव भाव अत्यन्तं पश्यत्वात्पत्वाच्चेति तद्भाव तद्भारो वा येषां वोढव्यतयाऽस्ति ते तद्भारिकाः । ४६. सक्क्स्स देविदस्स देवरण्णो सोमस्स उत्रवाय वयण निद्दे से चिट्ठेति । ( वृ० प० १९६) महारण्णो आणा(०२०२५२) ५०. जंबुद्दीवे दी मंदरस्स पव्वयस्स दाहिणे णं जाई इमाई समुन्नति तं जहा ५१. गहदंडा इ वा गहमुसला इवा, गहगज्जिया इवा, गहजुद्धा इवा, गहसिंघाडगा इवा, गहावसव्वा इवा, ५२. 'गहदंड' त्ति दण्डा इव दण्डा:-तियंगायताः श्रेणयः ग्रहाणां मंगलादीनां त्रिचतुरादीनां दण्डा ग्रहदण्डाः । (२०-० १९६) ५३. एवं ग्रहमुशलादीनि नवरमुद् वायताः श्रेणयः । ( वृ०म० १२६) गर्जितानि स्तनि ५४. 'गहगज्जिय' त्ति ग्रहसञ्चालादौ तानि ग्रहगजितानि । ( वृ०० १२६) ५५. ग्रहयुद्धानि' ग्रह्योरेकत्र नक्षत्रे दक्षिणोत्तरेण समश्रेणितयाऽवस्थानानि । ( वृ० प० ११६) ५६. ग्रसिघाटकानि ग्रहाणां विघाटकलाकारेगावस्थानानि । ( वृ० प० १९६) ५७. हापसव्यानि ग्रहाणामसम्यगमनानि प्रतीपगमना नीत्यर्थः । (बु०० १९६) ५८. अब्भा इवा, अब्भरूक्खा इवा, संझा इवा, गंधव्वनगरा इवा, अभ्रात्मका वृक्षा अभ्रवृक्षाः 'गंधर्वनगराणि' आकाशे व्यन्तरकृतानि नगराकारप्रतिबिम्बानि । ( वृ० १०१९६ ) For Private & Personal Use Only www.jainelibrary.org
SR No.003617
Book TitleBhagavati Jod 01
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1981
Total Pages474
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy