SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ वा...--अथवा व्याख्याया:-अर्थकथनस्य प्रज्ञायाश्च--- तद्हेतुभूतबोधस्य व्याख्यासु वा प्रज्ञाया आप्ति:--- प्राप्तिः यस्याः सकाशादसौ व्याख्याप्रज्ञाप्तिः । (वृ०-प० २) गीतक-छंद व्याख्या अनै प्रज्ञा ए बिहं नी आप्ति प्राप्ति निर्मली। वर जेह तणाज समीप थी तसं व्याख्याप्रज्ञाप्ति भली।। बा...--अथवा 'व्याख्याया' कहितां अर्थ कहिवा नी अन प्रज्ञा–बुद्धि नीं, ते प्रज्ञा केहनै कहिये ? व्याख्या नो हेतुभूत बोध नै प्रज्ञा कहिय। एतले व्याख्या नी अनै प्रज्ञा नी आप्ति-प्राप्ति जेहना समीप थकी, ते 'व्याख्याप्रज्ञाप्ति' कहियै । एतले जे भगवंत थकी अर्थ कहिवा नी अनै बुद्धि नी तत् हेतुभूत बोध नी आप्ति:-प्राप्ति गणधर देव नै हुई तिका व्याख्या-प्रज्ञाप्ति कहिय । व्याख्या अनैं प्रज्ञा ए बिहं न आत्ति: ग्रहिवं जे सही। वर जेह तणां समीप थी तसं व्याख्याप्रज्ञात्तिः कही।। वा०—अथवा व्याख्या अनैं प्रज्ञा ए बिहु नुं आत्तिः कहितां ग्रहिव जेहना समीप थकी, ते व्याख्याप्रज्ञात्तिः कहिये ।। ४०. व्याख्या विष प्रज्ञा प्रभ नी तेह थी प्राप्ति बही। गणधर तण ह जेहनो ए व्याख्याप्रज्ञाप्ति कही।। बा०-अथवा व्याख्या नै विषै प्रज्ञा छै जेहनी एहवा भगवंत, तेह थकी गणधर नै हुइ आप्तिः-प्राप्ति जे सूत्र नी ते 'व्याख्याप्रज्ञाप्ति' वा व्याख्याप्रज्ञात्ति कहिये । ३६. अथवा व्याख्यायाः-अर्थकथनस्य प्रज्ञायाश्च-तद्हेतु भूतबोधस्य प्रज्ञाया आत्तिः आदानं यस्याः सकाशादसौ व्याख्याप्रज्ञात्तिः । (वृत-प० २) ४०. व्याख्याप्रज्ञाद्वा-----भगवतः सकाशादाप्ति रात्तिर्वा गणधरस्य यस्याः सा तथा । (वृ०-प०२) ४१, ४२. अथवा विवाहा-विविधा विशिष्टा वाऽर्थप्रवाहा नयप्रवाहा वा प्रज्ञाप्यन्ते-प्ररूप्यन्ते प्रबोध्यन्ते वा यस्याम्। (वृ०प० २) ४२. ४३. विवाहा वा-विशिष्टसन्तानाः प्रज्ञा आप्यन्ते यस्याः चासौ विवाहप्रज्ञाप्तिः । (वृ०-प०२) दूहा तथा 'विवाहा' विविध जे, अथवा विशिष्ट जेह। अर्थ तणाज प्रवाह जे, वा नय-प्रवाह तेह ।। प्रज्ञाप्यन्त परूपिय, जे वर सूत्र विषेह। नाम विवाहपण्णत्ति तसु, कहिये गुणमणि-गेह ।। वा०—बिबाहा-विविध, अनेक प्रकार ना अर्थ ना प्रवाह अथवा विशिष्ट अर्थ ना प्रवाह अथवा नय ना प्रवाह, प्रज्ञाप्यन्ते कहिता परूपियै अथवा 'प्रबोध्यंते' कहिता जाणिय जेहन विष ते विवाहपण्णत्ति कहिये।। ४३. तथा विवाहा जे भला, विशिष्ट ही संतान । प्रज्ञा लहिइं जेहनी, विवाहप्रज्ञाप्ति जान।। वा०—विवाहा-विशिष्ट भला जे संतान प्रज्ञा, आप्यंते कहितां पामिय जेहनी ते विवाहप्रज्ञाप्तिः। ४४. तथा विवाध अबाधिता, प्रमाण करि के जेह । प्रज्ञा लहि जेहनी, विबाधप्रज्ञाप्ति तेह ।। वा०—अथवा विबाधा--प्रमाण करि कै अबाधित अपरिमित प्रज्ञा पामिय जेहनी तिको विबाधप्रज्ञाप्तिः । अथवा विविध प्रकार ना, अर्थ कह्या तसुं जोय । प्रज्ञप्ति सुपरूपणा, विवाहपत्ति होय ॥ तथा विबाध अवाधिता, अर्थ तणी अभिराम । प्रज्ञप्ति सुपरूपणा, विवाधपण्णत्ति नाम । ४७. अन भगवती नाम पिण, पूज्य पण करि ख्यात । द्वितीय नाम । तेहन, प्रवर प्रसिद्ध सुजात ।। वा०—विबाधा वा प्रमाणाबाधिता: प्रज्ञा आप्यन्ते यस्या: चासौ विबाधप्रज्ञाप्तिः। ४७. भगवतीत्यपि पूज्यत्वेनाभिधीयते। (वृ०-प० २) उपोद्घात ७ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003617
Book TitleBhagavati Jod 01
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1981
Total Pages474
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy