SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ तथा ठाणांग ठाण दसमें कह्यो ते पाठदसहि ठाणेहि सह तेयसा भासं कुज्जा, तं जहा-केइ तहारूवं समणं वा माहणं वा अच्चासातेज्जा से य अच्चासातिते समाणे परिकुविते तस्स तेयं णिसिरेज्जा। से तं परितावेति से तं परितावेत्ता तामेव सह तेयसा भासं कुज्जा। (ठाणं १०।१५६) इहां कह्यो-श्रमण माहण नी असातना कीधा ते श्रमण माहण कोप्यो छतो तेज लेस्या काढे तेहनै परितापना उपजावी तिण नै तेज़ करके भस्म करै। इहां समण माहण नों अर्थ वृत्ति कार कियो. ते टीका लिखियै छै-. के इति कश्चिदनार्यकर्मकारी पापात्मा तथारूपं तेजोवद्धिप्राप्तं श्रमण तपोयुक्तं माहनं मा विनाश येत्येवंप्ररूपणाकारिणं वा शब्दो विशेषणसमुच्चयार्थावत्याशातयेदात्यंतिकीमाशातनां तस्य कुर्यात् । इहां वा शब्द कह्यो समण ते तपोयुक्त अन माहण ते मत विणास एहवी परूपणा नों करणहार बे ठिकाण वा शब्द ते विशेषण-समुच्चय नै अर्थ का। तथा अनुयोगद्वार में एहवो कह्यो ते पाठ लिखियै छसे कि तं सिलोगनामे ? समणे माहणे सव्वातिही। (अणुओगदाराई सू० ३६१) अथ इहां श्रमण माहण सर्व-अतिथि नो नाम कह्यो पिण श्रावक नों नाम श्रमण माहण न कह्यो। जे जैन में गुरु तेहनों नाम समण माहण तथा अन्य मत में जे गुरु समण साक्यादिक, माहण ब्राह्मण ते पिण गुरु बाजै, ते माटै सर्व अतिथि नै समण माहण कह्या । पिण श्रावक नै माहण कह्या नथी। तथा आचारंग श्रुत० २ अ० ४ उ० १ में कह्यो ते पाठ--- से भिक्ख वा भिक्खुणी वा पुमं आमंतेमाणे आमंतिते वा अपडिसुणेमाणे एवं वएज्जा अमुगे ति वा आउसो ति वा आउसंतो ति वा सावगे ति वा उपासगे ति वा धम्मिए ति वा धम्मपिये ति वा-एयप्पगार भासं असावज जाब अभूतोवघाइयं अभिकख भासेज्जा। (आयार चूला ४११३) अथ इहां एतलै नामे करी बोलावणो कह्यो तिण में नाम लेइ बोलावणो तथा हे श्रावक ! हे उपासक ! हे धार्मिक ! हे धर्मप्रिय ! ए नाम कह्या। पिण हे माहण इसो श्रावक रो नाम न कह्यो। तथा ठाणांग ठाणे ३ उद्देश ४ में कह्या ते पाठतिविध अभिसमागमे पण ते तं जहा-उड़ढं अहं तिरियं । जया ण तहा रूवस्म वा समणस्स वा माहणस्स वा अतिसेसे णाण-दसण समुपज्जति से ण तप्पढमताए उड्ढमभिसमेति ततो तिरिय ततो पच्छा अहे । अहोलोगे णं दुरभिगमे पण्णत्ते समणाउसो ! (ठाणं ३।५००) इहां पिण परम अवधिवंत ने श्रमण माहण कह्यो तिहां वा शब्द अन्य नाम नी अपेक्षाइं कह्यो इत्यादिक अनेक ठामे सूत्र में माहण शब्दे साधु नै का, पिण श्रावक नै माहण नथी कह्यो। ते माटै साधु नी सेवा नो इहां भगवती श०२ उ०५ श०२, उ०५, ढा०४४ २८१ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003617
Book TitleBhagavati Jod 01
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1981
Total Pages474
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy