SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ ६४. अज्झथिए कहितां अवधार, आत्म विषय विचार । १४. अज्झथिए चितिए पत्थिए चितिए कहितां स्मरण रूप, पत्थिए अभिलाष तद्रूप ।। 'अज्झथिए' ति आध्यात्मिक आत्मविषयः चितिए' त्ति स्मरणरूपः 'पतिथए' त्ति प्राथितः--अभिलाषात्मकः। (वृ०-प० ११५) ६५. मनोगत मन मेंज रह्य जे न बार, संकल्प तास विचार। ६५. मणोगए संकप्पे वचन करीनै प्रकासी नाही, तेह विचारणा त्यांही।। 'मणोगए' ति मनस्येव यो गतो न बहिः बचनेनाप्रकाश नात्स तथा 'संकल्पः' विकल्पः। (वृ०-१० ११६) समुप्पज्जित्था ऊपनी ताय, ते विचारणा हिव आय। ६६, ६७. समुप्पज्जित्था एवं खलु समणे भगवं महावीरे इम निश्च श्रमण तपस्वी सधीर, भगवंत श्री महावीर ।। कयंगलाए नयरीए बहिया छत्रपलासए चेइए संजमेणं ६७. कयंगला नगरी रै बार, चैत्य छत्रपलास मझार। तबसा अप्पाणं भावेमाणे विहरइ। संयम तप कर आत्म भावंता, विचरै जिनजी जयवंता ।। १८. तो हूँ जाऊ वंदू श्री महावीर, करूं नमस्कार गुणहीर। १८-१००. तं गच्छामि णं समणं भगवं महावीरं वदामि नमश्रेय मुझ नैं निश्चै करि एह, वीर वंदी स्तुति करेह ।। सामि । सेयं खलु मे समणं भगवं महावीरं वंदित्ता, काय जोगे करीनै नमस्कार, सत्कारी सन्मानी सार । नमंसित्ता सक्कारेत्ता सम्माणेत्ता कल्लाणं मंगलं देवयं कल्याणकारी प्रभ कल्याणीक, दुरितोपशम हेत् मंगलीक ।। चेइयं १००. तीन लोक नां अधिप कहेव, तिण सं देवयं देवाधिदेव । सुप्रशस्त मन नां हेतु स्वाम, तिण सं चैत्य प्रभुजी रो नाम ।। १०१. एहवा प्रभु नी सेवा करि सार, ए एतारूप अर्थ उदार। १०१. पज्जुवासित्ता इमाइं च णं एयारूवाई अट्ठाई हेऊई हेतु प्रश्न कारण व्याकरण सोय, मुझ नै पूछवा श्रेय सजोय ।। पसिणाई कारणाई वागरणाई पुच्छित्तए वा...-इमाइं च णं एतारूवाइं इत्यादि पाठ नों अर्थ-इमाइं च णं ति प्राकृत बा०-'इमाई च णं' ति प्राकृतत्वाद् इमान् अनन्तरोक्तपणां थकी। इमा कहितां ए अनंतरोक्तपण करी प्रत्यक्ष नजीक थी, च शब्द थकी स्वेन प्रत्यक्षासन्नान् च शब्दादन्यांश्च 'एयारूवाई' ति अन्य पिण । एयारूवाई कहितां एतत्रूप कह्या जे स्वरूप थी अथवा ए पूर्वे कह्या एतद्रपान उक्तस्वरूपान्, अथवैतेषामेवानन्तरोक्ताजिसा अर्थ नै एतत्रूप कहिये, प्रश्न नां सरीखापणां थकी ते तथा अठाई कहितां नामर्थानां रूपं येषां प्रष्टव्यतासाधात्तत्तथा तान् ते अर्थ कहियै लोक सअंतपणादि भाव प्रतै वलि तेहथी अन्य अर्थ प्रत। हेतुई अर्थान भावान् लोकसान्तत्वादीस्तदन्यांश्च 'हेऊई' ति अन्वयव्यतिरेकलक्षणहेतुगम्यत्वाद्धेतवो-लोकसान्त - कहिता अन्वय व्यतिरेक लक्षण हेतु ना जाणवा जोग्यपणा थकी। हेतु, लोक स्वादय एव तदन्ये चातस्तान 'पसिणाई' ति प्रश्नसअंत पणादिक हीज वली तेहथी ते अनेरा हेतु प्रतै । पसिणाई कहितां प्रश्न एहीज विषयत्वात् प्रश्ना एत एव तदन्ये वातस्तान् लोक-सांतपणादि तथा तेहथी अन्य प्रश्न प्रत। कारणाई कहितां कारण ते युक्ति 'कारणाई' ति कारणम्-उपपत्तिमात्रं तद्विषयत्वामात्र ते लोक-सांतपणादि विषयपणा थो कारण एहीज अथवा अन्य कारण त्कारणानि एत एव तदन्ये वाऽतस्तानि 'वागरणाई' प्रतै । वागरणाई कहिलां व्याख्यायमानपणा थी व्याकरण ए लोक-सांतपणादिक ति व्याक्रियमाणत्वाद्वयाकरणानि एत एव तदन्ये हीज अथवा अनेरा ब्याकरण प्रतै। पुच्छित्तए त्ति कटु कहिता पूछिवू श्रेय इम वालस्लानि 'पुच्छित्तए' त्ति प्रष्टुं 'तिकट्ट' इतिकरीन। कृत्वा । (वृ०-प०११६) १०२. इम करी इम मन मांहि विचारी, जिहां परिव्राजक नों मठ धारी। १०२. इति कटु एवं संपेहेइ, संपेहेता जेणेव परिव्वायगावतिहां आवै तिहां आवी नै तेह, विदंडादि ग्रहण करेह ।। सहे तेणेव उवागच्छइ, उवागच्छित्ता-- १०३. 'त्रिदडक कमंडलु रुद्राक्षमाल, वलि माटीनों 'भाजन न्हाला १०३-१०५. तिदंडं च कुंडियं च कंचणियं च करोडियं च भिसियं कहितां "आसन-विशेष, पूजण अर्थे 'चीवर-खंड पेख ।। भिसियं च केसरियं च छण्णालयं च अंकसयं च पवि तयं च गणेत्तियं च छत्तयं च वाहणाओ य पाउयाओ १०४. पन्नालका ते विकाष्ठिकी जाणो, य धाउरत्ताओ य गेहइ, गेण्हित्ता परिव्वायावसहाओ ___“अंकुस तरुपल्लव ग्रहिवा पिछाणो। पडिनिक्खमइ, पडिनिक्खमित्ता तिदंड-डिय-कंचणियपवित्रका ते 'वींटी अंगुली नी, "गणेत्रिका आभरण चीनी।। करोडिय - भिसिय - केसरिय - छण्णालय - अंकुसय २०२ भगवती-जोड़ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003617
Book TitleBhagavati Jod 01
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1981
Total Pages474
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy