SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १५० नंदो १०४. से कि तं पुव्वगए ? पुव्वगए अथ किं तत् पूर्वगतम् ? पूर्वगतं १०४. वह पूर्वगत क्या है ? चउद्दसविहे पण्णत्ते, तं जहा-१. चतुर्दशविधं प्रज्ञप्तं, तद्यथा-१. पूर्वगत के चौदह प्रकार प्रज्ञप्त हैं, जैसेउप्पायपुव्वं २. अग्गेणीयं ३. उत्पादपूर्वम् २. अग्रेणीयं ३. वीर्यम ४. १. उत्पादपूर्व २. अग्रेणीय ३. वीर्य ४. अस्तिवोरियं ४. अत्थिनस्थिप्पवायं ५. अस्तिनास्तिप्रवादं ५. ज्ञानप्रवाई ६. नास्तिप्रवाद ५. ज्ञानप्रवाद ६. सत्यप्रवाद ७. नाणप्पवायं ६. सच्चप्पवायं ७. सत्यप्रवादम् ७. आत्मप्रवादं ८. कर्म आत्मप्रवाद ८. कर्मप्रवाद ९. प्रत्याख्यान आयप्पवायं ८. कम्मप्पवायं ६. प्रवादं ९. प्रत्याख्यानं १०. विद्यानु १०. विद्यानुप्रवाद ११. अवन्ध्य १२. प्राणायु पच्चक्खाणं १०. विज्जाणुप्पवायं प्रवादम् ११. अवन्ध्यं १२. प्राणायुः १३. क्रियाविशाल १४. लोकबिंदुसार । ११ अवंझ १२. पाणाउं १३. १३. क्रियाविशालं १४. लोकबिन्दुकिरियाविसालं १४. लोक- सारम् । बिंदुसारं ॥ १०५. उप्पायपुवस्स णं पुवस्स दस उत्पादपूर्वस्य पूर्वस्य दश वस्तूनि, १०५. उत्पादपूर्व के दस वस्तु और चार चूलिका वत्थू, चत्तारि चूलियावत्थू चत्वारि चूलिकावस्तूनि प्रज्ञप्तानि। वस्तु प्रज्ञप्त हैं। पण्णता॥ १०६. अग्गेणोयपुवस्स णं चोद्दस अग्रेणीयपूर्वस्य चतुर्दश वस्तनि, १०६. अग्रेणीयपूर्व के चौदह वस्तु और बारह वत्थू, दुवालस चलियावत्थ द्वादश चलिकावस्तनि प्रज्ञप्तानि चूलिका वस्तु प्रज्ञप्त हैं। पण्णत्ता। १०७. वीरियपुवस्स णं अट्ठ वत्थू, वीर्यपूर्वस्य अष्ट वस्तुनि, अष्ट १०७. वीर्यपूर्व के आठ वस्तु और आठ चुलिका अट्ठ चूलियावत्थू पण्णता ॥ चूलिकावस्तूनि प्रज्ञप्तानि । वस्तु प्रज्ञप्त हैं। १०८. अत्थिनस्थिप्पवायपुवस्स णं अस्तिनास्तिप्रवादपूर्वस्य अष्टा- १०८. अस्तिनास्तिप्रवादपूर्व के अट्ठारह वस्तु अट्ठारस वत्थू, दस चलियावत्यु दश वस्तूनि, दश चूलिकावस्तूनि और दस चूलिका वस्तु प्रज्ञप्त है। पण्णत्ता॥ प्रज्ञप्तानि । १०६. नाणप्पवायपुव्वस्स णं बारस ज्ञानप्रवादपूर्वस्य द्वादश वस्तनि १०९. ज्ञानप्रवादपूर्व के बारह वस्तु प्रज्ञप्त हैं। वत्थ पण्णत्ता। प्रज्ञप्तानि । ११०. सच्चप्पवायपुवस्स णं दोणि सत्यप्रवादपूर्वस्य द्वे बस्तनी ११०. सत्यप्रवादपूर्व के दो वस्तु प्रज्ञप्त है। वत्थ पण्णत्ता॥ प्रज्ञप्ते । आत्मप्रवादपूर्वस्य षोडश वस्तूनि १११. आत्मप्रवादपूर्व के सोलह वस्तु प्रजप्त हैं। प्रज्ञप्तानि । १११. आयप्पवायपुवस्स णं सोलस वत्थू पण्णत्ता॥ ११२. कम्मप्पवायपुवस्स णं तीस वत्थू पण्णत्ता॥ कर्मप्रवादपूर्वस्य त्रिंशद् वस्तूनि ११२. कर्मप्रवादपूर्व के तीस वस्तु प्रजप्त हैं। प्रज्ञप्तानि। ११३. पच्चक्खाणपुवस्स णं वीसं वत्थू पण्णत्ता। प्रत्याख्यानपूर्वस्य विशतिः वस्तुनि ११३. प्रत्याख्यानपूर्व के बीस वस्तु प्रजप्त हैं। प्रज्ञप्तानि। पञ्चदश ११४: विद्यानुप्रवादपूर्व के पन्द्रह वस्तु प्रज्ञप्त हैं । विद्यानुप्रवादपूर्वस्य वस्तूनि प्रज्ञप्तानि । ११४. विज्जाणप्पवायपुव्वस्स णं पण्णरस वत्थू पण्णत्ता ॥ ११५. अवंझपुवस्स णं बारस वत्थू पण्णत्ता॥ अवन्ध्यपूर्वस्य द्वादश वस्तूनि ११५. अवन्ध्यपूर्व के बारह वस्तु प्रज्ञप्त हैं। प्रज्ञप्तानि । Jain Education Intemational ation Intermational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.003616
Book TitleAgam 31 Chulika 01 Nandi Sutra Nandi Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1997
Total Pages282
LanguageHindi
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy