SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १३६ क्खाणं २१. मायच्चा से उक्कालिये || ७८. से किं तं कालियं ? कालियं अणेगविहं पण्णत्तं तं जहा १. उत्तरभयणाई २. दसाओ ३. कप्पो ४. ववहारो ५. निसीहं ६. महानिसीहं ७ इतिभासिपाई ८. जंबुद्दीवपणती . दीवसागर पण्णत्ती १०. चंदपण्णत्ती ११. खुड्डियाविमाणपविभत्ती १२. महल्लियाविमाणप विभत्ती १३. अंगचूलिया १४. बग्गचूलिया १५. विय हलिया १६. अरुणोयवाए १७. वरुणोववाए १५. गहलोववाए १६. धरणोववाए २०. वेसमणोवबाए २२. बेलंधरोववाए २२. देविदोषवाए २३. उड्डाणसुयं २४. समुट्ठाणसूर्य २५. नागपरियावणियाओ २६. निरया बलियाओ २७. कप्पवसियाओ २८. पुफियाओ २९. पुष्कचूलि याओ ३०. वहिदसाओ ।। - ७६. एवमाइया चउरासीइं पइण्णगसहस्साई भगवओ अरहओ उसहसामिस्स आइतिरथयरस्स । तहा संखिजाई पद्दण्णगसहस्साई मज्झिमगाणं जिनवराणं चोस पद्दण्णगसहस्वाणि भगवओ बद्धमाणसामिस्स | एवमादीनि चतुरशीतिः प्रकीर्णकसहस्राणि भगवतः महंतः ऋषभ । तथा स्वामिनः आदितीर्थंकरस्य संख्येवानि प्रकीर्णकसहस्राणि मध्यमकानां जिनवराणाम् । । चतुर्दश प्रकीर्णकसहस्राणि भगवतः वर्धमानस्वामिनः । अहवा जस्स जत्तिया सीसा उपत्तियाए, वेणइयाए, कम्मयाए, पारिणामियाए - चउव्विहाए बुद्धीए उवधेया तस्स तत्तियाई पण्णगसहस्साई । पत्तेयबुद्धावि तत्तया देव । सेत्तं कालियं । सेतं आवस्यवइरितं । सेतं अनंगपविट्ठ || Jain Education International ८०. से कि तं अंगपचि ? अंगपविट्ठे बालसविहं पण्णत्तं तं जहा आयारो, सूयगड, ठाणं, अब कि तत्कालिकम् ? कालि अनेकविधं प्रज्ञप्तं, तद्यथा१. उत्तराध्ययनानि २. दशाः ३. कल्पः ४. व्यवहारः ५. निशीथं ६. महानिशीथं ७. ऋषिभाषितानि ८ जम्बूदीपप्रज्ञप्तिः ९ द्वीपसागरप्रज्ञप्तिः १०. चन्द्रप्रप्तिः ११. ल्लिकाविमान १२.मतीमान प्रविभक्तिः १३. अंगचूलिका १४. वाचूलिका १६. अरुणोपपात १७ वरुणोपपातः १८. गरुडोपपातः १९. धरणोपपातः २०. वैश्रमणोपपातः २१. वेलन्धरोयातः २२. देवेन्द्रोपपातः २३. उत्थान २४. समुत्यानतं २५. नागपर्यापनिका : २६. निरयावलिका: २७. कल्पवसिकाः २८ पुष्पिकाः २९ पुण्यचूलिका २०. वृष्णिवशाः । अथवा -यस्य यावन्तः शिष्याः औत्पत्तिक्या, वैनयिक्या, कर्मजया, पारिणामिक्या— चतुविधया बुद्ध्या उपेताः, तस्य तावन्ति प्रकीर्णकसहस्राणि प्रत्येकबुद्धाः अपि तावन्तः चैव । तवेतत् कालिकम् । तदेतद् आवश्यकव्यतिरिक्तम्। तदेतद् अनंगप्रविष्टम् । । अथ किं तद् अंगप्रविष्टम् ? अंगप्रविष्टं द्वादशविधं प्रत सूत्रकृतं, स्थानं - आचारः, - ७८. वह कालिक क्या है ? For Private & Personal Use Only नंदो ८. कालिकत अनेक प्रकार के प्रज्ञप्त हैं, जैसे - १. उत्तराध्ययन २. दशा ३. कल्प ४. व्यवहार ५. निशीथ ६. महानिशीथ ७. ऋषिभाषित जम्बूद्वीपप्रज्ञप्ति ९. द्वीपसागरप्रज्ञप्ति १०. चन्द्रप्रज्ञप्ति ११. क्षुल्लिकाविमानप्रविभक्ति १२. महतीविमानप्रविभक्ति १३. अंगचूलिका १४. वर्गचूलिका १५. व्याख्यालिका १६. रुपात १७. वरुणोपपात १८. गरुडोपपात १९. धरणोपपात २०. वैश्रमणोपपात २१. वेलंधरोपपात २२. देवेन्द्रोपपात २३ उत्थानश्रुत २४. समुत्थानभूत २५. नागपर्यापनिका २६. निरयावलिका २७. कल्पवतंसिका २८. पुष्पिका २९. पुष्पबूलिका २०. दिशा । ७९. इत्यादि ८४ हजार प्रकीर्णक आदि तीर्थंकर अर्हत् भगवान् ऋषभस्वामी के थे । मध्यवर्ती तीर्थंकरों के संख्यात हजार प्रकीर्णक थे । भगवान् वर्धमानस्वामी के १४ हजार प्रकीर्णक थे । अथवा - जिसके जितने शिष्य औत्पत्तिकी, वैनयिकी, कर्मजा और पारिणामिकी- इस बुद्धि चतुष्टय से उपेत होते हैं, उसके उतने ही हजार प्रकीर्णक होते हैं। उतने ही प्रत्येकबुद्ध होते हैं। वह कालिक है। वह आवश्यकव्यतिरिक्त है। वह अनंगप्रविष्ट है। ८०. वह अंगप्रविष्ट क्या है ? अंगप्रविष्ट बारह प्रकार का प्रज्ञप्त है, जैसेआचार, सूत्रकृत, स्थान, समवाय, व्याख्या www.jainelibrary.org
SR No.003616
Book TitleAgam 31 Chulika 01 Nandi Sutra Nandi Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1997
Total Pages282
LanguageHindi
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy