SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ चौथा प्रकरण परोक्ष-श्रुतज्ञान मूल पाठ संस्कृत छाया हिन्दी अनुवाद सुयनाण-पदं श्रुतज्ञान-पदम् श्रुतज्ञान पद ५५. से कि तं सुयनाणपरोक्खं ? सुय- अथ किं तच्छु तज्ञानपरोक्षम् ? ५५. वह श्रुतज्ञान परोक्ष क्या है ? नाणपरोक्खं चोद्दसविहं पण्णतं, श्रुतज्ञानपरोक्षं चतुर्दशविधं प्रज्ञप्तं, श्रुतज्ञान चौदह प्रकार का प्रज्ञप्त है-१. तं जहा–१. अक्खरसुयं २. तद्यथा-१. अक्षरश्रुतं २. अनक्षरश्रुतं अक्षरश्रुत २. अनक्षरश्रुत ३. संज्ञीश्रुत ४. अणक्खरसुयं ३. सण्णिसुयं ४. ३. संज्ञिश्रुतं ४. असंज्ञिश्रुतं असंज्ञीश्रुत ५. सम्यक्श्रुत ६. मिथ्याश्रुत असण्णिसुयं ५. सम्मसुयं ६. ५. सम्यक्श्रुतं ६. मिथ्याश्रुतं ७. सादि ८. अनादि ९ सपर्यवसित १०. मिच्छसुयं ७. साइयं ८. अणाइयं ७. सादिकं ८. अनादिकं अपर्यवसित ११. गमिक १२. अगमिक १३. ६. सपज्जवसियं १०. अपज्जव- ९. सपर्यवसितं १०. अपर्यवसितं अंगप्रविष्ट १४. अनंगप्रविष्ट । सियं ११. गमियं १२. अगमियं ११. गमिकं १२. अगमिकं १३. अंगपविळं १४. अणंग- १३. अंगप्रविष्टं १४. अनंगपविठें। प्रविष्टम् । ५६. से कि तं अक्खरसुयं? अक्खरसुयं अथ कि तद् अक्षरश्रुतम् ? तिविहं पण्णतं, तं जहा–१. अक्षरश्रुतं त्रिविधं प्रज्ञप्तं, तद्यथा- सण्णक्खरं २. वंजणक्खरं ३. १. संज्ञाक्षरं २. व्यञ्जनाक्षरं लद्धिअक्खरं ॥ ३. लब्ध्यक्षरम् । ५६ वह अक्षरश्रुत क्या है ? अक्षरश्रुत तीन प्रकार का प्रज्ञप्त है, जैसे१. संज्ञा अक्षर २. व्यञ्जन अक्षर ३. लब्धि अक्षर । ५७. से कि तं सण्णक्खरं ? सण्णक्खरं अथ किं तत् संज्ञाक्षरम् ? ५७ वह संज्ञा अक्षर क्या है ? -अक्खरस्स संठाणागिई । सेत्तं संज्ञाक्षरम् -अक्षरस्य संस्थाना- संज्ञा अक्षर--अक्षर का संस्थान, आकृति । सण्णक्खरं ॥ ऽऽकृतिः । तदेतत् संज्ञाक्षरम् । वह संज्ञा अक्षर है। ५८. से कि तं वंजणक्खरं? वंजणक्खरं अथ कि तद् व्यञ्जनाक्षरम् ? ५८. वह व्यञ्जन अक्षर क्या है ? -अक्खरस्स वंजणाभिलावो। व्यञ्जनाक्षरम्--अक्षरस्य व्यञ्जना- व्यञ्जन अक्षर--अक्षर का व्यक्त उच्चारण । सेत्तं वंजणक्खरं ॥ भिलापः । तदेतत् व्यञ्जनाक्षरम् । वह व्यञ्जन अक्षर है । ५६. से कि तं लद्धिअक्खरं ? लद्धि- अथ कि तद् लब्ध्यक्षरम् ? ५९. वह लब्धि अक्षर क्या है ? अक्खरं-अक्खरलद्धियस्स लद्धि- लब्ध्यक्षरम् -अक्षरलब्धिकस्य लब्धि अक्षर-जिसे अक्षर ज्ञान की योग्यता अक्खरं समुप्पज्जइ, तं जहा- लब्ध्यक्षरं समुत्पद्यते, तद्यथा - प्राप्त होती है। उस जीव के लब्धि अक्षर का सोइंदियलद्धिअक्खरं, चक्खिदिय- श्रोत्रेन्द्रियलब्ध्यक्षरं, चक्षुरि- विकास होता है, जैसे--श्रोत्र इन्द्रिय लब्धि लद्धिअक्खरं, घाणिदियलद्धि- न्द्रियलब्ध्यक्षरं, घ्राणेन्द्रियलब्ध्य- अक्षर, चक्षरिन्द्रिय लब्धि अक्षर, घ्राण अक्खरं, रणिदियलद्धिअक्खरं, क्षरं, रसनेन्द्रियलब्ध्यक्षरं, स्पर्श- इन्द्रिय लब्धि अक्षर, रसन इन्द्रिय लब्धि अक्षर, फासिदियलद्धिअक्खरं, नोइंदिय- नेन्द्रियलब्ध्यक्षरं, नोइन्द्रिय- स्पर्शन इन्द्रिय लब्धि अक्षर, नोइन्द्रिय लब्धि लद्धिअक्खरं । सेत्तं लद्धिअक्वरं। लब्ध्यक्षरम् । तदेतद् लब्ध्यक्षरम् । अक्षर ।' वह लब्धि अक्षर है। सेतं अक्खरसुयं ॥ तदेतद् अक्षरश्रुतम् । वह अक्षरश्रुत है। Jain Education Intemational For Private & Personal use only www.jainelibrary.org
SR No.003616
Book TitleAgam 31 Chulika 01 Nandi Sutra Nandi Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1997
Total Pages282
LanguageHindi
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy