________________
१२८
जैन श्वेताम्बर गच्छों का संक्षिप्त इतिहास
6. G. Buhler - The Life of Hemachandracharya, Translated from
Original German By Mani Lal Patel, Singhi Jaina Series No. 11, Shantiniketan 1936 A.D. सांडेसरा, पूर्वोक्त सूरिश्चन्द्रकुलामलैकतिलकश्चारित्र रत्नाम्बुधिः
सारे लाघवमादधाति च गिरेर्यो वर्धमानाभिधः । तच्छिष्यावयवः स सूरिरभवच्छीशान्तिनामा कृता
येनेयं विवृतिर्विचारकलिका नामा स्मृतावा (त्मनः) ॥ १ ॥ अवज्ञानं हीने समधिकगुणे द्वेषमधिकम्
समाने संस्पर्धा गुणवति गुणी यत्र कुरुते । तदस्मिन् संसारे विरलसुजनेऽपास्तविषया
प्रतिष्ठाशा शास्त्रे तदपि च भवेत् कृत्यकरणम् ॥ २॥ पं० दलसुख मालवणिया - संपा०. न्यायावतारवार्तिकवृत्ति, सिंघी जैन ग्रन्थमाला ग्रन्थांक २०, बंबई वि० सं० २००५, प्रशस्ति, पृष्ठ १२२. श्रीशांतिसूरिरिह श्रीमति पूर्णतले (ल्ले) गच्छे वरो मंतिमतां बहुशास्त्रवेत्ता । तेनामलं विरचित बहुधा विमृश्य संक्षेपतो वरमिगं बुद्ध ! टिप्पितं भोः ।।
इदं विधाय यत् पुण्यं निर्मलं समुपार्जितं ।
तेन भव्या दिवं लब्ध्वा पश्चात् निर्वांतु मानवाः ।।
शांत्याचार्यकृत तिलकमंजरीटिप्पन की प्रशस्ति दलाल, पूर्वोक्त, पृ० ८७.. मेघाभ्युदयकाव्यटिप्पन की प्रशस्ति में भी उन्होंने अपना गच्छ पूर्णतल्ल ही बतलाया है:
श्रीपूर्णतल्लगच्छसम्बन्धिश्रीवर्धमानाचार्यस्वपट्टस्थापितश्रीशांतिसूरिविरचिता मेघाभ्युदयकाव्यवृत्तिः समाप्ताः ॥ Munu Punyavijaya - ED. New Catalogue of Saskrit and Prakrit Manuscripts : Jesalmer Collection L.D. Series No. 36,
Ahmeabad - 1972 A.D. P., 149. 12. U.P. Shah - ‘A Forgotten chapter in the History of Svetambara
Jaina Church' Journal of the Asiatic Society of Bombay, Vol. 32 Part I, 1955 A.D., p.p. 100-113.
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only