________________
नागपुरीयतपागच्छ
६.
स्फूर्ज्जद्भूरिगुणान्विता गणधर श्रेणी सदा राजते ॥२॥
वर्षे वेद- मुनीन्द्र - शंङ्कर (१९७४) मिते श्रीदेवसूरिः प्रभुः ।
ज्ञेऽभूत् तदनु प्रसिद्धमहिमा पद्मप्रभः सूरिराट् ॥
सारस्वतव्याकरणदीपिका की प्रशस्ति
A. P. Shah, Ed, Catalogue of Sanskrit and Prakrit Mss, Muni Punya VijayaJis Collection, Part II, L. D. Series No- 5, Ahmedabad 1965 A. D., No. 5974. Pp 376-377.
(ब) "नागपुरीयतपागच्छ पट्टावली", मुनि जिनविजय, संपा० विविधगच्छीयपट्टावलीसंग्रह, सिंघी जैन ग्रन्थमाला, ग्रन्थांक ५३, मुम्बई १९६१, पृष्ठ ४८-५२. (स) “नागपुरीयतपागच्छपट्टावली" मोहनलाल दलीचंद देसाई, जैनगूर्जरकविओ, नवीनसंस्करण, संपा०- डो० जयन्त कोठारी, भाग ९, मुम्बई १९९७ ई०, पृष्ठ
७.
९८-१०५.
महोपाध्याय विनयसागर, संपा०- प्रतिष्ठालेखसंग्रह, भाग १, कोटा १९५३ ईस्वी, लेखांक ८६५.
वही, लेखांक ९९४.
वही, लेखांक ९९५.
वही, लेखांक १०९२.
सारस्वतव्याकरण दीपिका की प्रशस्ति : सुबोधिकायां क्लृप्तायां सूरिश्रीचन्द्रकीर्त्तिभिः । कृत्प्रत्ययानां व्याख्यानं बभूव सुमनोहरम् ॥१॥ तीर्थे वीरजिनेश्वरस्य विदिते श्रीकौटिकाख्ये गणे, श्रीमच्चान्द्रकुले बटोद्भवबृहद्गच्छे गरिम्नान्विते । श्रीमन्नागपुरीयकाह्वयतपाप्राप्तावदातेऽधुना, स्फूर्ज्जद्भूरिगुणान्विता गणधर श्रेणी सदा राजते ॥२॥ वर्षे वेद-मुनीन्द्र-शङ्कर (११७४) मिते श्रीदेवसूरिः प्रभुः । जज्ञेऽभूत् तदनु प्रसिद्धमहिमा पद्मप्रभः सूरिराट् ॥ तत्पट्टे प्रथितः प्रसन्नशशिभृत सूरिः सतामादिमः । सूरीन्द्रास्तदनन्तरं गुणसमुद्राह्वा बभूवुर्बुधाः ||३||
६८९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org