________________
३८
सूत्रकृतांग सूत्र
1
}
पापकं वा, साधु वा असाधु वा सिद्धि वा असिद्धि वा निरयं वा, अनिरयं वा, एवं ते विरूपरूपैः कर्मसमारम्भः विरूपरूपान् कामभोगान् समारभन्ते भोगाय । एवमेके प्रागल्भिकाः निष्क्रम्य मामकं धर्म प्रज्ञापयन्ति तं श्रद्दधा नास्तं प्रतियन्तः तं रोचयन्तः साधु स्वाख्यातं श्रमण इति वा, माहन इति वा कामं खलु आयुष्मन् ! त्वां पूजयामि, तद्यथा - अशनेन वा पानेन वा खाद्येन वा स्वाद्येन वा वस्त्रेण वा प्रति (पतद् ) ग्रहेण वा, कम्बलेन वा, पादप्रोञ्छन वा तत्र पूजायै समुत्थितवन्तः, तत्रैः पूजायै निकाचितवन्तः । पूर्वमेव तेषां ज्ञातं भवति श्रमणाः भविष्यामः अनगारा : अकिंचना : अपुत्राः अपशवः परदत्तभोजिनः भिक्षवः पापकर्म न करिष्यामः, समुत्थाय 'ते आत्मना अप्रतिविरता: भवन्ति । स्वयमाददते, अन्यान् अपि आदापयन्ति अन्यम् अपि आददतं समनुजानन्ति । एवमेव ते स्त्रीकामभोगै मूच्छिताः गृद्धाः ग्रथिताः अध्युपपन्नाः लुब्धाः रागद्वेषवशार्ताः ते नो आत्मानं समुच्छेदयन्ति नो परं समुच्छेदयन्ति ते नो अन्यान् प्राणान् भूतानि जीवान् सत्त्वान् समुच्छेदयन्ति प्रहीणाः पूर्वसंयोगाद् आर्य मार्ग अप्राप्ताः इति ते नोऽर्वाचे नो पाराय अन्तरा कामभोगेषु निषण्णाः इति प्रथमः पुरुषजात: तज्जीवतच्छरीरक इति आख्यातः ।। सू० ६ ॥
अन्वयार्थ
( इह खलु पाईणं वा पडीणं वा उदोणं वा दाहिणं वा अणुपुव्वेणं लोगं उववन्ना संतगइया मणुस्सा भवंति ) इस मनुष्यलोक में पूर्व, पश्चिम, उत्तर और दक्षिण दिशाओं में उत्पन्न कई प्रकार के मनुष्य होते हैं, (तं जहा ) जैसे कि ( आरिया वेगे) उन मनुष्यों में कई आर्य होते हैं, (अणारिया वेगे) अथवा कई अनार्य होते हैं, ( उच्चागोत्ता वेगे) कुछ लोग उच्चगोत्रीय होते हैं, ( णीयागोया वेगे) कई नीचगोत्रीय भी होते हैं, ( कायमंता वेगे रहस्समंता वेगे) उनमें कोई भीमकाय ( लम्बे ) होते हैं, कई ठिगने कद के होते हैं । (वेगे सुवन्ना वेगे दुवन्ना) कोई सुन्दर वर्ण वाले होते हैं तो कोई बुरे वर्ण वाले होते हैं । (वेगे सुरूवा वेगे दुरूवा) कोई सुरूप होते हैं तो कोई कुरूप होते हैं । ( तेसि च मणुयाणं एगे राया भवइ) उन मनुष्यों में कोई एक राजा होता है, (महयाहिमवंत मलय मंदरम हिंदसारे ) वह राजा महान् हिमवान्, मलयाचल, मन्दराचल और महेन्द्र पर्वत के समान शक्तिशाली होता है अथवा धनवान् होता है, (अच्चंत विसुद्ध - रायकुलवंससूते ) वह अत्यन्त विशुद्ध राजकुल के वंश में जन्मा हुआ होता है, (निरंतर राय लक्खणविराइयंगमंगे) उसके अंग-प्रत्यंग सदा राजलक्षणों से सुशोभित होते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org