SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ प्रथम अध्ययन : पुण्डरीक अपत्ते जाव सेयंसि णिसन्ने । तए णं से पुरिसे एवं क्यासी-अहोणं इमे पुरिसा अखेयन्ना जाव णो मग्गस्स गइपरक्कमण्णू जण्णं एए पुरिसा एवं मन्ने-अम्हे एयं पउमवरपोंडरोयं उन्निक्खिस्सामो णो य खलु एयं पउमवरपोंडरीयं एयं उन्निक्लेयव्वं जहा गं एए पुरिसा मन्ने, अहमंसि पुरिसे खेयन्ने जाव मग्गस्स गइपरक्कमण्णू, अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामि त्ति कटु इति बुच्चा से पुरिसे तं पुक्खरिणि जावं जावं च णं अभिक्कमे तावं तावं च णं महन्ते उदए महंते सेए, जाव णिसन्ने, चउत्थे पुरिसजाए॥सू० ५॥ संस्कृत छाया अथ पुरुषः पुरस्ताद् दिशः आगत्य तां पुष्करिणी, तस्याः पुष्करिण्यास्तीरे स्थित्वा पश्यति तन्महदेकं पद्मवरपुण्डरीकम् आनुपूर्व्या उत्थितं उच्छ्रितं यावत्प्रतिरूपम्। ततः खलु स पुरुषः एवमवादीत्--अहमस्मि पुरुषः खेदज्ञः कुशलः पण्डितः व्यक्त: मेधावी अबालः मार्गवित् मार्गस्य गतिपराक्रमज्ञः अहमेतत् पद्मवरपुण्डरीकमुन्निक्षेप्स्यामीति कृत्वा (आगतः) इत्युक्त्वा स पुरुषः अभिक्रामति तां पुष्कारिणी यावद् यावदभिक्रीमति तावत तावत् महदुदकं, महान् सेयः प्रहीणस्तीराद् अप्राप्तः पद्मवरपुण्डरीकम् नोऽर्वाचे नो पाराय अन्तरा पुष्करिण्याः सेये निषण्णः प्रथमः पुरुषजातः ॥सू०२॥ अथापरो द्वितीयः पुरुषजातः, अथ पुरुषो दक्षिणस्याः दिशः आगत्य तां पुष्करिणी, तस्याः पुष्करिण्यास्तीरे स्थित्वा पश्यति तन्महदेकं पद्मवरपुण्डरीकं आनुपूर्कोत्थितं प्रसादिकं यावत् प्रतिरूपम् । तं चात्रैकं पुरुषजातं पश्यति प्रहीणतीरमप्राप्तपद्मवरपुण्डरीकं नोऽर्वाचे नो पाराय अन्तरा पुष्करिण्याः सेये निषण्णम् । ततः खलु स पुरुषः तं पुरुषमेवमवादीत् अहो ! खल्वयं पुरुषोऽखेदज्ञोऽकुशलोऽपण्डितोऽव्यक्तोऽमेधावीबालो नो मार्गस्थो, नो मार्गवित्, नो मार्गस्य गतिपराक्रमज्ञो यस्मादेष पुरुषः (एतत्कृतवान्) एवं मन्यते-अहं खेदज्ञः, कुशलः, पण्डितो, व्यक्त, मेधावी, अबालो, मार्गस्थो, मार्गविद्, मार्गस्य गतिपराक्रमज्ञोऽहमेतत् पद्मवरपुण्डरीकम् उन्निक्षेप्स्यामि न च खलु एतत् पद्मवरपुण्डरीकम् एवम् उन्निक्षेप्तव्यं यथैष पुरुषो मन्यते । अहमस्मि पुरुष: खेदज्ञः कुशल: पण्डितः व्यक्तः मेधावी अबालो मार्गस्थो मार्गस्य गतिपराक्रमज्ञोऽहमेतत् पद्मवरपुण्डरीकम् उन्निक्षेप्स्यामीति कृत्वा (अत्रागत) इत्युक्त्वा स पुरुषोऽभिकामति एतां पुष्करिणीं । यावद् यावद् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003600
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Part 02 Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorHemchandraji Maharaj, Amarmuni, Nemichandramuni
PublisherAtmagyan Pith
Publication Year1981
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy