________________
२६४
सूत्रकृतांग सूत्र
मूल पाठ अहावरं पुरक्खायं इहेगइया सत्ता णाणाविहजोणिया जाव कम्मणियाणेणं तत्थवुक्कमा णाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा अगणिकायत्ताए विउटति। ते जीवा तेसिं णाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेति। ते जीवा आहारेति पुढवीसरीर जाव संतं । अवरेऽवि य णं सि तसथावरजोणियाणं अगणीणं सरीरा णाणावण्णा जावमक्खायं । सेसा तिन्नि आलावगा जहा उदगाणं । ____ अहावर पुरक्खायं इहेगइया सत्ता णाणाविहजोणियाणं जाव कम्मणियाणेणं तत्थवुक्कमा णाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचितेसु वा अचित्तेसु वा वाउक्कायत्ताए विउटैति । जहा अगणीणं तहा भाणियव्वा, चत्तारि गमा॥ सू० ६० ।।
संस्कृत छाया अथाऽपरं पुराख्यातमिहैकतये सत्त्वाः नानाविधियोनिकाः यावत् कर्मनिदानेन तत्र व्युत्क्रमा: नानाविधानां त्रसस्थावराणां प्राणानां शरीरेषु सचितेषु वाऽचित्तेषु वा अग्निकायतया विवर्तन्ते । ते जीवास्तेषां नानाविधानां त्रसस्थावराणां प्राणानां स्नेहमाहारयन्ति । ते जीवा: आहारयन्ति पृथिवीशरीरं यावत् । अपराण्यपि च खलु तेषां त्रसस्थावरयोनिकानामग्नीनां शरीराणि नानावर्णानि यावदाख्यातानि । शेषास्त्रयः आलापकाः यथोदकानाम् ।
___ अथाऽपरं पुराख्यातमिहैकतये सत्त्वाः नानाविधयोनिकानां यावत कर्मनिदानेन तत्र व्युत्क्रमाः नानाविधानां त्रसास्थावराणां प्राणानां शरीरेषु सचित्तेषु वाऽचित्तेषु वा वायुकायतया विवर्तन्ते । यथाऽग्नीनां तथा भणितव्याश्चत्वारो गमाः ॥ सू० ६० ॥
__ अन्वयार्थ (अह अवरं पुरक्खायं) इसके पश्चात् श्री तीर्थंकर भगवान् ने दूसरी बातें बताई थीं। (इहेगइया सत्ता गाणाविहजोणिया जाव कम्मणियाणेणं तत्थवुकमा णाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा अगणिकायत्ताए विउटति) इस जगत् में कितने ही जीव पूर्वजन्म में नानाविध योनियों में उत्पन्न होकर वहाँ किये हुए कर्मवशात् नाना प्रकार के त्रस और स्थावर प्राणियों के सचित्त तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org