________________
सूत्रकृतांग सूत्र अहाबीएणं अहावगासेणं इत्थोए जहा उरपरिसप्पाणं नाणतं ते जोवा डहरासमाणा माउगात्तसिणेहमाहारेंति, आणुपुव्वेणं वुड्ढा वणस्सइकायं तस थावरे य पाणे ते जीवा आहारेंति पुढविसरीरं जाव संतं । अवरेऽवि य गं तेसि णाणाविहाणं खचरपंचिदियतिरिक्खजोणियाणं चम्मपक्खीणं जावमक्खायं ॥ सू० ५७ ॥
संस्कृत छाया अथाऽपरं पुराख्यातम् नानाविधानां जलचराणां पंचेन्द्रियतिर्यग्योनिकानाम् । तद्यथा--मत्स्यानां यावत् सुसुमाराणां, तेषां च खलु यथाबीजेन यथाऽवकाशेन स्त्रियाः पुरुषस्य च कर्मकृतस्तथैव यावत् ततः एकदेशेन ओजमाहारयन्ति । आनुपूर्व्या वृद्धाः परिपाकमनुप्रपन्नास्ततः कायादभिनिवर्तमानाः अण्डमेके जनयन्ति पोतमेके जनयन्ति, तस्मिन् अण्डे उद्भिद्यमाने स्त्रियमेके जनयन्ति, पुरुषमेके जनयन्ति, नपुंसकमेके जनयन्ति । ते जीवाः दहराः सन्तः अपां स्नेहमाहारयन्ति आनुपूर्व्या वृद्धाः वनस्पतिकायं त्रसस्थावरांश्च प्राणान् ते जीवाः आहारयन्ति पृथिवीशरीरं यावत् । अपराण्यपि च खलु तेषां नानाविधानां जलचरपंचेन्द्रियतिर्यग्योनिकानां मत्स्यानां यावत् सुसुमाराणां शरीराणि नानावर्णानि यावदाख्यातानि।
अथाऽपरं पुराख्यातम् नानाविधानां चतुष्पदस्थलचरपंचेन्द्रियतिर्यग्योनिकानां, तद्यथा-एकखुराणां द्विखुराणां गण्डीपदानां सनखपदानां, तेषाञ्च यथाबीजेन यथाऽवकाशेन स्त्रियाः परुषस्य च कर्मकृतः यावन्मथनप्रत्ययिकः संयोगः समुत्पद्यते । ते द्वयोरपि स्नेहं संचिन्वन्ति, तत्र जीवाः स्त्रीतया पुरुषतया यावत् विवर्तन्ते। ते जीवाः मातुरातवं पितुः शुक्रमेवं यथा मनुष्याणां स्त्रियमप्येके जनयन्ति, पुरुषमपि नपुंसकमपि । ते जीवाः दहराः सन्तः क्षीरं सपिराहारयन्ति । आनुपूर्व्या वृद्धाः वनस्पतिकायं त्रसस्थावरांश्च प्राणान् । ते जीवा आहारयन्ति पृथिवीशरीरं यावत् । अपराण्यपि च खलु तेषां नानाविधानां चतुष्पद-स्थलचर-पंचेन्द्रियतिर्यग्योनिकानाम् एकखुराणां यावत् सनखपदानां शरीराणि नानावर्णानि यावदाख्यातानि ।
__ अथाऽपरं पुराख्यातम् - नानाविधानामुरःपरिसर्पस्थलचरपंचेन्द्रिय तिर्यग्योनिकानाम् तद्यथा-अहीनामजगराणामाशालिकानां महोरगाणाम् । तेषां च यथाबीजेन यथाऽवकाशेन च स्त्रियाः पुरुषस्य यावद् अत्र मैथुनमेवं तच्चैवाज्ञप्तम् । अण्डमेके जनयन्ति, पोतमेके जनयन्ति । तस्मिन् अण्डे उद्
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org