________________
तृतीय अध्ययन : आहार-परिज्ञा
२५१
भिद्यमाने स्त्रियमेके जनयन्ति, पुरुषमपि नपुंसकमपि । ते जीवाः दहराः सन्तः वायुकायमाहारयन्ति, आनुपूर्व्या वृद्धाः वनस्पतिकायं त्रस -स्थावरप्राणान् । ते जीवा आहारयन्ति पृथिवीशरीरं यावत् । अपराण्यपि च तेषां नानाविधानामुरः परिसर्प स्थलचरपंचेन्द्रिय तिर्यग्योनिकानां यावन्महोरगाणां शरीराणि नानावर्णानि नानागन्धानि यावदाख्यातानि ।
अथाऽपरं पुराख्यातम् नानाविधानां भुजपरिसर्पस्थलचर पंचेन्द्रियतिर्यग्योनिकानां तद्यथा-- गोधानां नकुलानां सिंहानां सरटानां सल्लकानां सरघानां खराणां गृहकोकिलानां विश्वम्भराणां मूषकानां मंगुसानां पदललितानां बिडालानां योधानां चतुष्पदानां तेषां च यथाबीजेन यथाऽवकाशेन स्त्रियाः : पुरुषस्य च यथा उरः परिसर्पाणां तथा भणितव्यं यावत् सरूपीकृतं स्यात् । अपराण्यपि च तेषां नानाविधानांभुजपरिसर्प पञ्चेन्द्रियस्थलचरतिरश्चां गोधानां यावदाख्यातानि ।
1
अथाऽपरं पुराख्यातं नानाविधानां खचरपञ्चे ञ्चेन्द्रियतिर्यग्योनि कानाम्, तद्यथा - चर्मपक्षिणां रोमपक्षिणां समुद्रपक्षिणां विततपक्षिणां तेषां च यथाबीजेन यथाऽवकाशेन स्त्रियाः यथा उरः परिसर्पाणामाज्ञप्तम् । ते जीवाः दहराः सन्तः मातृ गात्रस्नेहमाहारयन्ति, आनुपूर्व्या वृद्धाः वनस्पतिकार्य सस्थावरांश्च प्राणान् । ते जीवा आहारयन्ति पृथिवीशरीरं यावद् अपराण्यपि च तेषां नानाविधानां खचरपञ्चेन्द्रियतिरश्चां चर्मपक्षिणां यावदाख्यातानि ॥सू०५७ ।।
अन्वयार्थ
( अहावरं णाणाविहाणं पंचिदियतिरिक्खजोणियाणं जलचराणं पुरक्खायं ) इसके अनन्तर श्री तीर्थंकरदेव ने अनेक प्रकार के जो पांच इन्द्रिय वाले जलचर तिर्यंच होते हैं, जिनका वर्णन पहले इस प्रकार किया है— ( तं जहा - मच्छाणं जाव सु सुमाराणं) मत्स्यों से लेकर सुळेसुमार तक के जीव पाँच इन्द्रिय वाले जलचर तिर्यंच हैं । (तसि चणं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्मकडा तहेव जाव) वे जीव अपनेअपने बीज और अवकाश के अनुसार स्त्री-पुरुष के संयोग ( सहवास ) होने पर अपनेअपने कर्मानुसार पूर्वोक्त प्रकार से गर्भ में उत्पन्न होते हैं ( ततो एगदेसेणं ओयमाहारेंति) फिर वे जीव गर्भ में आकर माता के आहार के एकदेश ( अंश ) रूप में ओज आहार ग्रहण करते हैं । ( आणुपुव्वेणं वुड्ढा पलिपागमणुपवन्ना ततो कायाओ अभिनिवट्टमाणा अंडं वेगया जणयंति पोयं वेगया जणयंति) इस प्रकार क्रमशः वृद्धि को प्राप्त होकर गर्भ के परिपक्व होने पर (गर्भावस्था पूर्ण होने पर) बाहर होकर कोई अंडे के रूप में, एवं कोई पोत के रूप में उत्पन्न होते हैं (से अंडे उब्भिज्जमाणे इत्थि वेगया जणयंति पुरिसं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org