________________
१७४
सूत्रकृतांग सूत्र
ai करेह, दवग्गिदड्ढयंगं कागणिमंसखावियंगं भत्तपाणनिरुद्धगं इमं जावज्जीवं वहबंधणं करेह, इमं अन्नयरेणं असुभेणं कुमारेणं मारेह ।
जाविय से अभितरिया परिसा भवइ, तं जहा - मायाइ वा, पियाइ वा, भायाइ वा, भगिणीइ वा, भज्जाइ वा, पुत्ताइ वा, धुयाइ वा, सुण्हाइ वा, तेसि पि य णं अन्नयरंसि अहालहुगंसि अवराहंसि सयमेव गरुयं दंडं णिवत्तेइ, सीओदगवियसि उच्छोलित्ता भवइ, जहा मित्तदोसवत्तिए जाव अहिए परंसि लोगंसि, ते दुक्खति सोयंति जूरंति तिप्पति पति परितपति दुक्खण सोयणजूरणतिष्पण पिट्टणपरित पणवह बंधणपरिकिलेसाओ अप्पडिविरया भवंति ।
एवमेव इत्थकामे मुच्छिया गिद्धा गढिया अज्झोववन्ना जाव वासाई चउपंचमाई छद्दसमाई वा, अध्पतरो वा, भुज्जतरोवा कालं भुजित्तु भोगभोगाई पविसुता वेरायतणाइ संचिणित्ता बहूई पावाई कम्माई उस्सनई संभारकडे कम्मणा से जहाणामए अयगोलेइ वा सेलगोलेइ वा उदगंसि पक्खित्ते समाणे उदगतलमइवइत्ता अहे धरणितलपइट्ठाणे भवइ, एवमेव तहपगारे पुरिसजाते वज्जबहुले धूतबहुले पंकबहुले वेरबहुले अपत्तियबहुले rage frasबहुले साइबहुले अयसबहुले उस्सन्नतसपाणघाती कालमा से कालं किच्चा धरणितल भइवइत्ता अहे णरगतलपट्टाणे भवइ || सू० ३५ ।। संस्कृत छाया
अथाऽपरः प्रथमस्य स्थानस्य अधर्मपक्षस्य विभंगः एवमाख्यायते । इह खलु प्राच्यां वा ४ सन्त्येकतये मनुष्याः भवन्ति - गृहस्था: महेच्छाः महारम्भाः महापरिग्रहाः अधार्मिकाः अधर्मानुगाः अधर्मिष्ठाः अधर्मख्यायिनः अधर्मप्रायजीविनः अधर्मप्रलञ्जनाः अधर्मशील समुदाराः अधर्मेण चैव वृत्ति कल्पयन्तः विहरन्ति ।
जहि छिन्धि भिन्धिविकर्त्तका लोहितपाणयः चण्डाः रौद्राः क्षुद्रा: साहसिका: उत्कुञ्चनवञ्चनमायानिकृतिकूट कपटसातिसम्प्रयोगबहुलाः दुःशीला दुर्व्रताः दुष्प्रत्यानन्दाः असाधवः सर्वस्मात्प्राणातिपातादप्रतिविरताः यावज्जीवनं यावत् सर्वपरिग्रहादप्रतिविरता यावज्जीनम् । सर्वस्मात् क्रोधाद् यावद मिथ्यादर्शनशल्यादप्रतिविरताः । सर्वस्मात् स्नानोन्मर्द्दनवर्णकविलेपन शब्दस्पर्शरूपरसगन्धमाल्यालंकारादप्रतिविरताः यावज्जीवनम | सर्वस्मात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org