________________
द्वितीय अध्ययन : क्रियास्थान
११६
मूल पाठ अहावरे चउत्थे दंडसमादाणे अकम्हादंडवत्तिएत्ति आहिज्जइ। से जहाणामए केइ पुरिसे कच्छंसि वा जाव वणविदुग्गंसि वा मियवत्तिए, मियसंकप्पे, मियपणिहाणे, मियवहाए गंता एए मियत्तिकाउं अन्नयरस्स मियस्स वहाए उसु आयामेत्ता णं णिसिरेज्जा, स मियं वहिस्सामित्ति कटु तित्तिरं वा, वट्टगं वा, चडगं वा, लावगंवा, कवोयगंवा, कवि वा, कविजलं वा विधित्ता भवइ । इह खलु से अन्नस्स अट्ठाए अण्णं फुसति अकम्हादंडे ।
___ से जहाणामए केइ पुरिसे सालीणि वा, वीहीणि वा, कोद्दवाणि वा, कंगूणि वा, परगाणि वा, रालाणि वा, णिलिज्जमाणे अन्नयरस्स तणस्स वहाए सत्थं णिसिरेज्जा से सामगं त गगं कुमुदगं वीहोऊसियं कलेसुयं तणं छिदिस्सामित्ति कटु सालि वा, वीहिं वा, कोद्दवं वा, कंगुवा, परगं वा, रालयं वा, छिदित्ता भवइ । इति खलु से अन्नस्स अट्ठाए अन्नं फुसति, अकम्हादंडे। एवं खलु तस्स तप्पत्तियं सावज्जं आहिज्जइ। चउत्थे दंडसमादाणे अकम्हादंडवत्तिए आहिए ॥ सू० २० ॥
संस्कृत छाया अथाऽपरं चतुर्थ दण्डसमादानं अकस्माद्दण्डप्रत्ययिकमित्याख्यायते। तद्यथा नाम कश्चित् पुरुषः कच्छे वा यावद् वनविदुर्गे वा मृगवत्तिकः, मृगसंकल्पः, मृगप्राणिधान: मृगवधाय गन्ता, एते मृगा इति कृत्वा अन्यतरस्य मृगस्य वधाय इषुमायाम्य निःसृजेत्। स मृगं हनिष्यामीति कृत्वा तिजिरं वा, वर्तकं वा, चटकं वा, लावकं वा, कपोतकं वा, कपि वा, कपिजलं वा, व्यापादयिता भवति । इह खलु स अन्यस्य अर्थाय अन्यं स्पृशति अकस्माद्दण्डः । तद्यथा नाम कश्चित् शालीन् वा, ब्रीहीन् वा, कोद्रवान् वा, कंगून् वा, परकान् वा, रालान् वा अपनयन् अन्यतरस्य तृणस्य वधाय शस्त्रं निःसजेत् स श्यामाकं तृणकं कुमुदुकं ब्रीह्य च्छ्रितं कलेसुकं तृणं छेत्स्यामीति कृत्वा शालिं वा, ब्रीहिं वा, कोद्रवं वा, कंगुं वा, परकं वा, रालं वा, छिन्द्यात्, इति स खलु अन्यस्य अर्थाय अन्यं स्पृशति अकस्माद्दण्डः । एवं खलु तस्य तत्प्रत्ययिकं सावद्यमाधीयते, चतुर्थं दण्डसमादानं अकस्माद्दण्डप्रत्ययिकमित्याख्यातम् ।। सू० २०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org