________________
प्रथम अध्ययन : पुण्डरीक
९३
मूल पाठ तत्थ खलु भगवया छज्जीवनिकाय हेऊ पण्णत्ता, तं जहा–पुढवीकाए जाव तसकाए। से जहाणामए मम असायं दंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा आउटिज्जमाणस्स वा हम्ममाणस्स वा तज्जिज्जमाणस्स वा ताडिज्जमाणस्स वा परियाविज्जमाणस्स वा किलामिज्जमाणस्स वा उद्दविज्जमाणस्स वा जाव लोमुक्खणणमायमवि हिंसाकारगं दुक्खं भयं पडिसंवेदेमि, इच्चेवं जाण सत्वे जीवा सव्वे भूता सव्वे पाणा सवे सत्ता दंडेण वा जाव कवालेण वा आउट्टिज्जमाणा वा हम्ममाणा वा तज्जिज्जमाणा वा ताडिज्जमाणा वा परियाविज्जमाणा वा किलामिज्जमाणा वा उद्दविज्जमाणा वा जाव लोमुक्खणणमायमवि हिंसाकारगं दुक्खं भयं पडिसंवेदेति, एवं गच्चा सव्वे पाणा जाव सत्ता ण हंतव्वा, ण अज्जावेयव्वा, ण परिघेतव्वा ण परितावेयव्वा ण उद्दवेयव्वा।
__ से बेमि जे य अतीता, जे य पडुपन्ना, जे य आगमिस्सा अरिहंता भगवंता सव्वे ते एवमाइक्खंति, एवं भासंति, एवं पण्णवेति, एवं परूवेति- सव्वे पाणा जाव सत्ता ण हंतव्वा, ण अज्जावेयव्वा, ण परिघेतवा, ण परितावेयव्वा, ण उद्दवेयवा । एस धम्मे धुवे, णिइए, सासए, समिच्च लोगं खेयन्नेहि पवेदिए । एवं से भिक्खू विरए पाणाइवायाओ जाव विरए परिग्गहाओ, णो दंतपक्खालणणं दंते पक्खालेज्जा, णो अंजणं, णो वमणं, णो धूवणे, णो तं परिआविएज्जा । से भिक्खू अकिरिए अलूसए अकोहे अमाणे अमाए अलोहे उवसंते परिनिव्वुडे, णो आसंसं पुरओ करेज्जा, इमेण मे दिलैण वा सुएण वा मएण वा विन्नाएण वा इमेण वा सुचरियतवनियमबंभचेरवासेण इमेण वा जायामायाबुत्तिएणं धम्मेणं इओ चुए पेच्चा देवे सिया कामभोगाणवसवत्ती सिद्ध वा अदुक्खमसुभे एत्थ वि सिया एत्थ वि णो सिया। से भिक्खू सहि अमुच्छिए, स्वेहि अमुच्छिए, गंहिं अमुच्छिए, रसेहिं अमुच्छिए, फासेहि अमुच्छिए, विरए कोहाओ, माणाओ, मायाओ, लोभाओ, पेज्जाओ, दोसाओ, कलहाओ, अब्भक्खाणाओ, पेसुन्नाओ, परपरिवायाओ, अरइरईओ, मायामोसाओ, मिच्छादसणसल्लाओ, इति से महतो आयाणाओ उवसंते उवट्ठिए पडिविरए से भिक्खू ।
जे इमे तसथावरा पाणा भवंति, ते णो सयं समारंभइ, णो वाऽहं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org