________________
८६२
सूत्रकृतांग सूत्र
मूल पाठ सम्मिस्सभावं च गिरा गहीए, से मुम्मुई होइ अणाणुवाई । इमं दुपक्खं इममेगपक्खं, आहंसु छलायतणं च कम्मं ॥५॥ ते एवमक्खंति अबुज्झमाणा, विरूव रूवाणि अकिरियवाई । जे मायइत्ता बहवे मणूसा, भमंति संसारमणोवदग्गं ॥६॥ णाइच्चो उएइ ण अत्थमेति, ण चंदिमा वडढई हायई वा । सलिला न संदति, ण वंतिवाया, वंझो णियतो कसिणे हु लोए ॥७॥ जहाहि अंधे सह जोतिणा वि, रूवाइ णो पस्सति हीणणेत्ते । संतं पि ते एवमकिरियवाई, किरियं ण पस्संति निरुद्धपन्ना ॥८॥ संवच्छरं सुविणं लक्खणं च, निमित्तदेहं च उप्पाइयं च । अठंगमेयं बहवे अहित्ता, लोगंसि जाणंति अणागताइं ॥६॥ केई निमित्ता तहिया भवंति, केसिचि तं विप्पडिएति णाणं । ते विज्जभावं अणहिज्जमाणा, आहंसु विज्जा परिमोक्खमेव ॥१०॥
संस्कृत छाया सम्मिश्रभावं च गिरा गहीते, स मूकमूकोभवत्यननुवादी । इदं द्विपक्षमिदमेकपक्षमाहुश्छलायतनं च कर्म त एवमाचक्षतेऽबुध्यमानाः, विरूपरूपाण्यक्रियावादिनः यान्यादाय बहवो मनुष्याः, भ्रमन्ति संसारमनवदग्रम् ॥६॥ नादित्य उदेति नास्तमेति, न चन्द्रमा वर्धते हीयते वा सलिलानि न स्यन्दन्ते, न वान्ति वाताः, वन्ध्यो नियतःकृत्स्नो लोकः ।।७।। यथा ह्यन्धः सह ज्योतिषाऽपि, रूपाणि न पश्यति हीननेत्रः । सतीमपि ते एवमक्रियावादिनः, क्रियां न पश्यन्ति निरुद्धप्रज्ञाः ।।८।। संवत्सरं स्वप्नं लक्षणं च, निमित्त दैहञ्चौत्पातिकञ्च । अष्टांगमेतद् बहवोऽधीत्य, लोके जानन्त्यनागतानि कानिचिन्निमित्तानि सत्यानि भवन्ति, केषांचित्तत् विपर्येतिज्ञानम् । ते विद्याभावमनधीयाना आहुविद्यापरिमोक्षमेव
___ अन्वयार्थ (गिरा गहीए सम्मिस्सभाव) वे पूर्वोक्त अक्रियावादी लोकायतिक आदि अपनी वाणी से स्वीकार किये हुए पदार्थ का निषेध करते हुए मिश्रपक्ष को यानी पदार्थ की सत्ता और असत्ता दोनों से मिश्रित विरुद्धपक्ष को स्वीकार करते हैं। (से अणाणुवाई
॥५॥
॥६॥
॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org