________________
ठाणं (स्थान)
स्थान १०:सूत्र १५६
६. केइ तहारूवं समणं वा माहणं ६. कोपि तथारूपं श्रमणं वा माहनं वा वा अच्चासातेज्जा, से य अच्चा- अत्याशातयेत्, स च अत्याशातितः सातिते [समाणे ?] परिकुविए (सन् ?) परिकुपितः देवोपि च परिदेवेवि य परि कुविए ते दुहओ कुपितः तौ द्वौ (कृत) प्रतिज्ञौ तस्य तेजः पडिण्णा तस्स तेयं णिसिरेज्जा। निस जेताम् । तत्र स्फोटाः सम्मूर्च्छन्ति, तत्थ फोडा संमुच्छंति, 'ते फोडा ते स्फोटाः भिद्यन्ते, ते स्फोटाः भिन्नाः भिजनं ति, ते फोडा भिण्णा समाणा सन्तः तमेव सह तेजसा भस्म कुर्युः । तामेव सह तेयसा भासं कुज्जा। ७. केइ तहारूवं समणं वा माहणं ७. कोपि तथारूपं श्रमणं वा माहनं वा वा अच्चासातेज्जा, से य अच्चा- अत्याशातयेत्, स च अत्याशातितः सातिते [समाणे ?] परिकुविए (सन् ? ) परिकुपितः तस्य तेजः निसृजेत्। तस्स तेयं णिसिरेज्जा। तत्थ तत्र स्फोटा: सम्मूर्च्छन्ति, ते स्फोटा: फोडा संमुच्छंति, ते फोडा भिज्जतिः भिद्यन्ते, तत्र पुला: सम्मूर्च्छन्ति, ते तत्थ पुला संमुच्छंति, ते पुला- पुलाः भिद्यन्ते, ते पुलाः भिन्नाः सन्त: भिज्जंति, ते पुला भिण्णा समाणा तमेव सह तेजसा भस्म कुर्युः । तामेव सह तेयसा भासं कुज्जा। ८. केइ तहारूवं समणं वा माहणं ८. कोपि तथारूपं श्रमणं वा माहनं वा वा अच्चासातेज्जा, से य अच्चा- अत्याशातयेत्, स च अत्याशातितः सातिते [समाणे ?] देवे परि- (सन् ? ) देवः परिकुपितः तस्य तेज: कुविए तस्स तेयं णिसिरेज्जा। निसृजेत् । तत्र स्फोटाः सम्मूर्च्छन्ति, तत्थ फोडा संमुच्छंति, ते फोडा ते स्फोटाः भिद्यन्ते, तत्र पुलाः सम्मूर्च्छन्ति, भिज्जंति, तत्थ पुला संमुच्छंति, ते ते पुलाः भिद्यन्ते, ते पुलाः भिन्नाः सन्तः । पुला भिज्जति, ते पुला भिण्णा तमेव सह तेजसा भस्म कुर्युः । समाणा तामेव सह तेयसा भासं कुज्जा। ६. केइ तहारूवं समणं वा माहणं ६. कोपि तथारूपं श्रमणं वा माहनं वा वा अच्चासातेज्जा, से य अच्चा- अत्याशातयेत्, स च अत्याशातितः सातिते [समाणे ?] परिकुविए (सन् ?) परिकुपित: देवोपि च परिदेवेवि य परिकुविए ते दुहओ कपितः तौ द्वौ (कृत) प्रतिज्ञौ तस्य तेज: पडिण्णा तस्स तेयं णिसिरेज्जा। निसृजेताम् । तत्र स्फोटाः सम्मूर्च्छन्ति, तत्थ फोडा संमुच्छंति, ते फोडा ते स्फोटा भिद्यन्ते,तत्र पुलाः सम्मूर्च्छन्ति, भिज्जंति, तत्थ पुला संमुच्छंति, ते ते पुलाः भिद्यन्ते, ते पुलाः भिन्नाः सन्तः पुला भिज्जति, ते पुला भिण्णा तमेव सह तेजसा भस्म कर्यः । समाणा तामेव सह तेयसा भासं कुज्जा ।
६. कोई व्यक्ति तथारूप-तेजोलब्धिसम्पन्न श्रमण-माहन की अत्याशातना करता है। उसके अत्याशातना करने पर मुनि व देव दोनों कुपित होकर उसे मारने की प्रतिज्ञा कर उस पर तेज फेंकते हैं। तब उसके शरीर में स्फोट उत्पन्न होते हैं। वे फूटते हैं और फूटकर उसे तेज से भस्म कर देते हैं। ७. कोई व्यक्ति तथारूप-तेजोलब्धिसंपन्न श्रमण-माहन की अत्याशातना करता है । तब वह अत्याशातना से कुपित होकर, उस पर तेज फेंकता है । तव उसके शरीर में स्फोट उत्पन्न होते हैं । दे फूटते हैं । उनमें पुल [फुसियां] निकलती हैं । वे फूटती हैं और फूटकर उसे तेज से भस्म कर देती है। ८. कोई व्यक्ति तथारूप-तेजोलब्धिसम्पन्न श्रमण-माहन की अत्याशातना करता है। उसके अत्याशातना करने पर कोई देव कुपित होकर अत्याशातना करने वाले पर तेज फेंकता है । तब उसके शरीर में स्फोट उत्पन्न होते हैं। वे फूटते हैं। उनमें पुल [फुसियां] निकलती हैं। वे फूटती हैं और फूटकर उसे तेज से भस्म कर देती हैं। ६. कोई व्यक्ति तथारूप-तेजोलब्धिसम्पन्न श्रमण-माहन की अत्यागातना करता है। उसके अत्याशातना करने पर मुनि व देव-दोनों कुपित होकर उसे मारने की प्रतिज्ञा कर, उस पर तेज फेंकते हैं। तब उसके शरीर में स्फोट उत्पन्न होते हैं, वे फूटते हैं, उनमें पुल फुसियां निकलती हैं। वे फूटतीं हैं और फुटकर उसे तेज से भस्म कर देती है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org