________________
स्थान १० : सूत्र १०३
३. चित्रविचित्र पंखों वाले एक बड़े
स्कोकिल को स्वप्न में देखकर प्रतिबुद्ध हुए। ४. सर्व रत्नमय दो बड़ी मालाओं को स्वप्न में देखकर प्रतिबुद्ध हुए।
५. एक महान् श्वेत गोवर्ग को स्वप्न में देखकर प्रतिबुद्ध हुए। ६. चहुं ओर कुसुमित एक बड़े पद्मसरोवर को स्वप्न में देखकर प्रतिबुद्ध हुए।
ठाणं (स्थान)
१२८ ३. एगं च णं महं चित्तविचित्त- ३. एकं च महान्तं चित्रविचित्रपक्षक पक्खगं पुंसकोइलं सुविणे पासित्ता पुस्कोकिलं स्वप्ने दृष्ट्वा प्रतिबुद्धः । णं पडिबुद्धे । ४. एगं च णं महं दामदुगं सव्व- ४. एकं च महद् दामद्विकं सर्वरत्नमयं रयणामयं सुमिणे पासित्ता णं स्वप्ने दृष्ट्वा प्रतिबुद्धः । पडिबुद्धे । ५. एगं च णं महं सेतं गोवरगं ५. एकं च महान्तं श्वेतं गोवर्ग स्वप्ने सुमिणे पासित्ता णं पडिबुद्धे । दृष्ट्वा प्रतिबुद्धः । ६. एगं च णं महं पउमसरं सव्वओ ६. एक च महत् पद्मसरः सर्वतः समंता कुसुमितं सुमिणे पासित्ता समन्तात् कुसुमितं स्वप्ने दृष्ट्वा णं पडिबुद्ध।
प्रतिबुद्धः। ७. एगं च णं महं सागरं उम्मी- ७. एकं च महान्तं सागरं उम्मि-वीचिवीची-सहस्सकलितं भुयाहिं तिण्णं सहस्रकलितं भुजाभ्यां तीर्ण स्वप्ने दृष्ट्वा सुमिणे पासित्ता णं पडिबुद्धे । प्रतिबुद्धः । ८. एगं च णं महं दिणयरं तेयसा ८. एकं च महान्तं दिनकरं तेजसा जलंतं सुमिणे पासित्ता णं पडिबुद्धे । ज्वलन्तं स्वप्ने दृष्ट्वा प्रतिबुद्धः । ६. एगं च णं महं हरि-वेरुलिय- ६. एकं च महान्तं हरि-वैडूर्य-वर्णाभेन वण्णाभेणं णियएणमंतेणं माणु- निजकेन आन्त्रेण मानुषोत्तरं पर्वतं सुत्तरं पव्वतं सव्वतो समंता सर्वतः समन्तात् आवेष्टितं परिवेष्टितं आवेढियं परिवेढियं सुमिणे स्वप्ने दृष्ट्वा प्रतिबुद्धः। पासित्ता णं पडिबुद्ध। १०. एगं च णं महं मंदरे पन्वते १०. एकं च महान्तं मंदरे पर्वते मन्दरमंदरचूलियाए उरि सीहासण- चूलिकायाः उपरि सिंहासनवरगतं वरगयमत्ताणं सुमिणे पासित्ता णं आत्मनं स्वप्ने दृष्ट्वा प्रतिबुद्धः। पडिबुद्ध। १. जण्णं समणे भगवं महावीरे १. यत् श्रमणः भगवान् महावीरः एक एगं च णं महं घोररूवदित्तधरं च महान्तं घोररूपदीप्तधरं तालपिशाचं तालपिसायं सुमिणे पराजितं स्वप्ने पराजितं दृष्ट्वा प्रतिबुद्धः, तत् पासित्ता णं पडिबुद्धे, तण्णं समणेणं श्रमणेन भगवता महावीरेण मोहनीयं भगवता महावीरेणं मोहणिज्जे कर्म मूलत: उद्घातितम् । कम्मे मूलओ उग्घाइते।
७. स्वप्न में हजारों ऊर्मियों और वीचियों से परिपूर्ण एक महासागर को भुजाओं से तीर्ण हुआ देखकर प्रतिबुद्ध हुए। ८. तेज से जाज्वल्यमान एक महान् सूर्य को स्वप्न में देखकर प्रतिबुद्ध हुए। ६. स्वप्न में भूरे व नीले वर्ण वाली अपनी आंतों से मानुषोत्तर पर्वत को चारों ओर से आवेष्टित और परिवेष्टित हुआ देखकर प्रतिबुद्ध हुए।
१०. स्वप्न में महान् मन्दर पर्वत की मन्दरचलिका पर अवस्थित सिंहासन के ऊपर अपने आपको बैठे हुए देखकर प्रतिबुद्ध हुए। १. श्रमण भगवान् महावीर महान् घोररूप वाले दीप्तिमान् एक तालपिशाच [ताड जैसे लम्बे पिशाच] को स्वप्न में पराजित हुआ देखकर प्रतिबुद्ध हुए, उसके फलस्वरूप भगवान् ने मोहनीय कर्म को मूल से उखाड़ फेंका।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org