________________
ठाणं (स्थान)
भिक्खभत्तेति वा गिलाणभत्तेति दुर्भिक्षभक्तमिति वा ग्लानभक्तमिति वा वावलियाभत्तेति वा पाहुणभत्तेति बार्दलिकाभक्तमिति वा प्राघूर्णभक्तवा मूलभोयणेति वा कंदभोयणेति मिति वा मूलभोजनमिति वा कन्दभोजनवा फलभोयणेति वा बीयभोयणेति मिति वा फलभोजनमिति वा बीजवा हरियभोयणेति वा पडिसिद्धे । भोजनमिति वा हरितभोजनमिति वा प्रतिषिद्धम् ।
एवमेव महापउमेवि अरहा सम णाणं णिग्गंथाणं आधाकम्मियं वा • उद्देसियं वा मीसज्जायं वा अज्झो यrयं वा पूतियं कीतं पामिच्चं अच्छेज्जं अणिस अभिहडं वा कंतारभत्तं वा दुब्भिक्खभत्तं वा गिलाणभत्तं वा वद्दलियाभत्तं वा पाहुणभत्तं वा मूलभोयणं वा कंदभोयणं वा फलभोयणं वा बीयभोयणं वा हरितभोयणं वा पडसे हिस्सति ।
।
से हाणामए अज्जो ! मए समगाणं णिग्गंथाणं पंचमहव्वतिए सक्किमणे अचेल धम्मे पण्णत्ते एवामेव महापउमेवि अरहा समगाणं णिग्गंथाणं पंचमहब्बतियं • सप डिक्कमणं अचेलगं धम्मं पण्णवेहिती |
से जहाणामए अज्जो ! मए समणोवासगाणं पंचाणुव्वतिए सत्तसिक्खातिए - दुवालसविधे सावगधम्मे पण्णत्ते ।
८७०
Jain Education International
एवमेव महापद्मोऽपि अर्हन् श्रमणानां निर्ग्रन्थानां आधाकर्मिकं वा औद्देशिकं वा मिश्रजातं वा अध्यव तरकं वा पूतिकं क्रीतं प्रामित्यं आच्छेद्यं अनिसृष्ट अभिहृतं वा कान्तारभक्तं वा दुर्भिक्षभक्तं वा ग्लानभक्तं वा बार्दलिकाभक्तं वा प्राघूर्णभक्तं वा मूलभोजनं वा कंदभोजनं वा फलभोजनं वा बीजभोजनं वा हरितभोजनं वा प्रतिषेत्स्यति ।
अथ यथानामकं आर्य ! मया श्रमणानां निर्ग्रन्थानां पञ्चमहाव्रतिकः सप्रतिक्रमणः अचेलकः धर्मः प्रज्ञप्तः । एवमेव महापद्मोऽपि अर्हन् श्रमणानां निर्ग्रन्थानां पञ्चमहाव्रतिकं सप्रतिक्रमणं अचेलकं धर्मं प्रज्ञापयिष्यति ।
अथ यथानामकं आर्य ! माया श्रमणोपासकानां पञ्चाणुव्रतिकः सप्त शिक्षा - व्रतिक: द्वादशविधः श्रावकधर्मः प्रज्ञप्तः ।
वासगाणं पंचाणुव्वतियं सत्तसिक्खावतियं - दुवालसविधं सावगधम्मं पण्णवेस्सति ।
एवमेव महापमेविअरहा समणो- एवमेव महापद्मोऽपि अर्हन् श्रमणोपासकानां पञ्चाणुव्रतिकं सप्तशिक्षाव्रतिकं द्वादशविधं श्रावकधर्मं प्रज्ञापयिष्यति ।
For Private & Personal Use Only
स्थान : सूत्र ६२
मूलभोजन, कन्दभोजन, फलभोजन, बीजभोजन और हरितभोजन का निषेध किया है । इसी प्रकार अर्ह महापद्म भी श्रमणनिर्ग्रन्थों के लिए आधाकर्मिक, औद्देशिक, मिश्रजात, अध्यवतर, पूतिकर्म, क्रीत, प्रामित्य, आच्छेद्य, अनिसृष्ट, अभ्याहृत, कान्तारभक्त, दुर्भिक्षभक्त, ग्लानभक्त, बार्दलिकाभक्त, प्राधूर्णभक्त, मूलभोजन, कन्दभोजन, फलभोजन, बीजभोजन और हरितभोजन, का निषेध करेंगे ।
आर्यो ! मैंने श्रमण-निर्ग्रन्थों के लिए प्रतिक्रमण और अचेलतायुक्त पांच महाव्रतात्मक धर्म का निरूपण किया है। इसी प्रकार अर्हत महापद्म भी श्रमण-निर्ग्रन्थों के लिए प्रतिक्रमण और अचलतायुक्त पांच महाव्रतात्मक धर्म का निरूपण करेंगे ।
आर्यो ! मैंने पांच अणुव्रत तथा सात शिक्षाव्रत - इस बारह प्रकार के श्रावकधर्म का निरूपण किया हैं। इसी प्रकार अर्हत् महापद्म भी पांच अणुव्रत तथा सात शिक्षाव्रत - इस बारह प्रकार के श्रावकधर्म का निरूपण करेंगे ।
www.jainelibrary.org