________________
ठाणं (स्थान)
स्थान ६ : सूत्र ३९-४२ ३६. एतेसि णं णवण्हं गेविज्ज-विमाण- एतेषां नवानां नैवेयक-विमान- ३६. अवेयक विमान के इन नौ प्रस्तटों के नौ पत्थडाणं णवणामधिज्जा पण्णत्ता, प्रस्तटानां नव नामधेयानि प्रज्ञप्तानि, नाम हैं
तद्यथा
तं जहा
संगहणी-गाहा १. भद्दे सुभद्दे सुजाते, सोमणसे पियदरिसणे। सुदंसणे अमोहे य, सुप्पबुद्धे जसोधरे।
संग्रहणी-गाथा १. भद्रः सुभद्रः सुजातः, सौमनसः प्रियदर्शनः । सुदर्शन: अमोहश्च, सुप्रबुद्धः यशोधरः ॥
१. भद्र, २. सुभद्र, ३. सुजात, ४. सौमनस, ५. प्रियदर्शन, ६. सुदर्शन, ७. अमोह, ८. सुप्रबुद्ध, ६. यशोधर।
आउपरिणाम-पदं आयुःपरिणाम-पदम्
आयुःपरिणाम-पद ४०. णवविहे आउपरिणामे पण्णत्ते, तं नवविधः आयु: परिणामः प्रज्ञप्तः, ४०. आयुपरिणाम के नौ प्रकार हैजहातद्यथा
१. गति परिणाम, गतिपरिणामे, गतिबंधणपरिणामे, गतिपरिणामः, गतिबन्धनपरिणामः, २. गति-बंधन परिणाम, ठितिपरिणामे, ठितिबंधणपरिणामे, स्थितिपरिणामः, स्थितिबन्धनपरिणामः, ३. स्थिति परिणाम, उड्ढगारवपरिणामे, ऊर्ध्वगौरवपरिणामः,
४.स्थिति-बंधन परिणाम, अहेगारवपरिणामे, अधोगौरवपरिणामः,
५. ऊर्ध्व गौरव परिणाम, तिरियंगारवपरिणामे, तिर्यग्गौरवपरिणामः,
६. अधो गौरव परिणाम, दोहंगारवपरिणामे, दीर्घगौरवपरिणामः,
७. तिर्यक् गौरव परिणाम, रहस्संगारवपरिणामे। ह्रस्वगौरवपरिणामः।
८. दीर्घ गौरव परिणाम, ६. ह्रस्व गौरव परिणाण।
पडिमा-पदं प्रतिमा-पदम्
प्रतिमा-पद ४१. णवणवमिया णं भिक्खुपडिमा नवनवमिका भिक्षुप्रतिमा एकाशीत्या ४१. नव-नवमिका (EXE) भिक्षु-प्रतिमा
एगासीतीए रातिदिएहिं चउहि य रात्रिंदिवः चतुभिः च पञ्चोत्तरैः भिक्षा- ८१ दिन-रात तथा ४०५ भिक्षादत्तियों पंचुत्तरेहि भिक्खासतेहिं अहासुत्तं शतैः यथासूत्रं यथार्थ यथातत्त्वं यथा- द्वारा यथासूत्र, यथाअर्थ, यथातत्त्व, यथा•अहाअत्थं अहातचं अहामग्गं मार्ग यथाकल्पं सम्यक् कायेन स्पृष्टा मार्ग, यथाकल्प तथा सम्यक् प्रकार से अहाकप्पं सम्मं कारणं फासिया पालिता शोधिता तीरिता कीर्तिता काया से आचीर्ण, पालित, शोधित, पूरित, पालिया सोहिया तीरिया आराधिता चापि भवति ।
कीर्तित और आराधित की जाती है। किटिया आराहिया यावि भवति ।
पायच्छित्त-पदं
प्रायश्चित्त-पदम् ४२. णवविध पायच्छित्ते पण्णत्ते, तं नवविधं प्रायश्चित्तं जहा
तद्यथा
प्रायश्चित्त-पद प्रज्ञप्तम्, ४२. प्रायश्चित्त नौ प्रकार का होता है
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org