________________
ठाणं (स्थान)
८५६
स्थान ६: सूत्र २६-३३
गण-पदं गण-पदम्
गण-पद २६. समणस्स णं भगवतो महावीरस्स श्रमणस्य भगवतः महावीरस्य नव गणाः २६. श्रमण भगवान् महावीर के नौ गण" थेणव गणा हुत्था, तं जहा- अभवन्, तद्यथा
१. गोदासगण, २. उत्तरबलिस्सहगण, गोदासगणे, उत्तरबलिस्सहगणे, गोदासगणः, उत्तरबलिस्सहगणः, ३. उद्देहगण, ४. चारणगण, उद्देहगणे, चारणगणे, उद्दवाइयगणे, उद्देहगणः, चारणगणः, उद्दवाइयगणः, ५. उद्दवाइयगण [उडुपाटितगण], विस्सवाइयगणे, कामड्डियगणे, विस्सवाइयगणः, कामद्धिकगणः, ६. विस्सवाइयगण [वेशपाटितगण], माणवगणे, कोडियगणे। मानवगणः, कोटिकगणः ।
७. कामद्धिकगण, ८. मानवगण, ६. कोटिकगण।
भिक्खा-पदं भिक्षा-पदम्
भिक्षा-पद ३०. समणेणं भगवता महावीरेणं सम- श्रमणेन भगवता महावीरेण श्रमणानां ३०. श्रमण भगवान् महावीर ने श्रमण
णाणं णिग्गंथाणं णवकोडिपरिसुद्धे निर्ग्रन्थानां नवकोटिपरिशुद्धं भक्षं निर्ग्रन्थिों के लिए नौकोटिपरिशुद्ध भिक्षा भिक्खे पण्णत्ते, तं जहा..- प्रज्ञप्तम्, तद्यथा
का निरूपण किया हैण हणइ, ण हणावइ, न हन्ति, न घातयति, घ्नन्तं १. न हनन करता है। हणंतं णाणुजाणइ, ण पयइ, नानुजानाति, न पचति, न पाचयति, २. न हनन करवाता है। ण पयावेति, पयंतं णाणुजाणति, पचन्तं नानुजानाति, न क्रीणाति, ३. न हनन करने वालों का अनुमोदन ण किणति, ण किणावेति, न क्रापयति, क्रीणन्तं नानुजानाति । करता है। किणतं णाणुजाणति।
४. न पकाता है। ५. न पकवाता है। ६. न पकाने वाले का अनुमोदन करता है। ७. न मोल लेता है। ८. न मोल लिवाता है। ६. न मोल लेने वाले का अनुमोदन करता है।
देव-पदम्
देव-पदं
देव-पद ३१. ईसाणस्स णं देविदस्स देवरण्णो ईशानस्य देवेन्द्रस्य देवराजस्य वरुणस्य ३१. देवेन्द्र देवराज ईशान के लोकपाल महा
वरुणस्स महारण्णो णव अग्ग- महाराजस्य नव अग्रमहिष्यः
महिसीओ पण्णत्ताओ। प्रज्ञप्ताः । ३२. ईसाणस्स णं देविंदस्स देवरण्णो ईशानस्य देवेन्द्रस्य देवराजस्य ३२. देवेन्द्र देवराज ईशान की अग्रमहिषियों
अग्गम हिसीणं णव पलिओवमाइं अग्रमहिषीणां नव पल्योपमानि स्थितिः की स्थिति नौ पल्योपम की है । ठिती पण्णत्ता।
प्रज्ञप्ताः । ३३. ईसाणे कप्पे उक्कोसेणं देवोणं णव ईशाने कल्पे उत्कर्षेण देवीनां नव पल्यो- ३३. ईशान कल्प में देवियों की उत्कृष्ट स्थिति पलिओवमाई ठिती पण्णत्ता। पमानि स्थितिः प्रज्ञप्ताः ।
नौ पल्योपम की है।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org