________________
ठाणं (स्थान)
८५२
स्थान : सूत्र २०-२२
की है।
२०. जंबुद्दीवे दीवे भारहे वासे आगम- जम्बूद्वीपे द्वीपे भारते वर्षे आगमिष्यति २०. जम्बूद्वीप द्वीप के भारतवर्ष में आगामी
साए उस्सप्पिणीए णव बलदेव- उत्सपिण्यां नव बलदेव-वासुदेवपितरः उत्सर्पिणी में बलदेव-वासुदेव के नौ मातावासुदेवपितरो भविस्संति, णव भविष्यन्ति, नव बलदेव-वासूदेवमातरो पिता होंगे। बलदेव-वासुदेवमायरो भविस्संति। भविष्यन्ति। एवं जधा समवाए णिरवसेसं एवं यथा समवाये निरवशेषं यावत् शेष सब समवायांग की भांति वक्तव्य है जाव महाभीमसेणे, सुग्गीवे य महाभीमसेनः, सुग्रीवश्च अपश्चिमः । यावत् महाभीमसेन और सुग्रीव । ये अपच्छिमे।
कीर्तिपुरुष वासुदेवों के प्रतिशत्रु होंगे। १. एए खलु पडिसत्तू, १. एते खलु प्रतिशत्रवः, ये सब चक्रयोधी होंगे और ये सब अपने कित्तिपुरिसाण वासुदेवाणं। कीर्तिपुरुषाणां वासुदेवानाम् । ही चक्र से वासुदेव द्वारा मारे जाएंगे। सव्वे वि चक्कजोही, सर्वेऽपि चक्रयोधिनो, हम्मेहिती सचक्केहि ॥ हनिष्यन्ति स्वचक्रः । महाणिहि-पदं महानिधि-पदम्
महानिधि-पद २१. एगमेगे णं महाणिधी णव-णव एकैक: महानिधिः नव-नव योजनानि २१. प्रत्येक महानिधि की चौड़ाई नौ-नौ योजन
जोयणाई विक्खंभेणं पण्णत्ते। विष्कम्भेण प्रज्ञप्तः । २२. एगमेगस्स णं रण्णो चाउरंतचक्क- एकैकस्य राज्ञः चतुरन्तचक्रवर्तिनः नव २२. प्रत्येक चतुरन्त चक्रवर्ती राजा के नौ वट्टिस्स णव महाणिहिओ [णो ?] महानिधयः प्रज्ञप्ताः, तद्यथा
महानिधि होते हैंपण्णत्ता, तं जहा.संगहणी-गाहा
संग्रहणी-गाथा १. णेसप्पे पंडुयए, १. नैसर्पः पाण्डुकः,
१. नैसर्प, २. पाण्डुक, ३. पिंगल, पिंगलए सव्वरयण महापउमे। पिङ्गलक: सर्वरत्नं महापद्म।
४. सर्वरत्न, ५. महापद्म, ६. काल, काले य महाकाले, कालश्च महाकाल:,
७. महाकाल, ८. माणवक, ह. शंख । माणवग महाणिही संखे ॥ माणवक: महानिधिः शङ्खः ।। २.णेसप्पंमि णिवेसा, २. नैसर्प निवेशाः,
ग्राम, आकर, नगर, पट्टण, द्रोणमुख, मडंब, गामागर-णगर-पट्टणाणं च । ग्रामाकर-नगर-पट्टनानां च ।
स्कंधावार और गृहों की रचना का ज्ञान दोणमुह-मडंबाणं, द्रोणमुख-मडम्बानां,
नैसर्प महानिधि से होता है। खंधाराणं गिहाणं च। स्कन्धावाराणां गृहाणाञ्च ।। ३. गणियस्स य बीयाणं, ३. गणितस्य च बीजानां,
गणित तथा बीजों के मान और उन्मान माणुम्माणस्स जं पमाणं च। मानोन्मानस्य यत प्रमाणं च ।
का प्रमाण तथा धान्य और बीजों की धण्णस्स य बीयाणं, धान्यस्य च बीजानां,
उत्पत्ति का ज्ञान 'पाण्डुक' महानिधि से उप्पत्ती पंडुए भणिया ॥ उत्पत्तिः पाण्डुके भणिता ॥
होता है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org