________________
ठाणं (स्थान)
स्थान ८: सूत्र १०३-१०६ १०३. एतेसि णं अट्ठण्हं इंदाणं अट्ठ परिया- एतेषां अष्टानां इन्द्राणां अष्ट १०३. इन आठ इन्द्रों के आठ पारियानिक
णिया विमाणा पण्णत्ता, तं जहा- पारियानिकानि विमानानि प्रज्ञप्तानि, विमान हैं -- पालए, पुप्फए, सोमणसे, तद्यथा
१. पालक, २. पुष्पक, ३. सौमनस, सिरिवच्छे, णंदियावत्ते, पालक, पुष्पकं, सौमनसं, श्रीवत्सं, ४. श्रीवत्स, ५. नन्द्यावर्त्त, ६. कामक्रम, कामकमे, पीतिमणे, मणोरमे।। नन्द्यावर्त,कामक्रम,प्रीतिमनः,मनोरमम। ७. प्रीतिमन, ८. मनोरम।
पडिमा-पदं प्रतिमा-पदम्
प्रतिमा-पद १०४. अट्टमिया णं भिक्खुपडिमा अष्टाष्टमिका भिक्षुप्रतिमा चतुःषष्ठिक १०४. अष्टाष्टमिका (८४८) भिक्षु-प्रतिमा
चउसट्ठीए राइदिएहिं दोहि य रात्रिदिवः द्वाभ्यां च आष्टाशीतैः ६४ दिन-रात तथा २८८ भिक्षादत्तियों अट्ठासीतेहि भिक्खासतेहि अहासुत्तं भिक्षाशतैः यथासूत्रं यथार्थ यथातत्त्वं । द्वारा यथासूत्र, यथाअर्थ, यथातत्त्व, यथा'अहाअत्थं अहातच्चं अहामग्गं यथामार्ग यथाकल्पं सम्यक् कायेन स्पृष्टा । मार्ग, यथाकल्प तथा सम्यक् प्रकार से अहाकप्पं सम्मं काएणं फासिया पालिता शोधिता तीरिता कीर्तिता काया से आचीर्ण, पालित, शोधित,पूरित, पालिया सोहिया तीरिया किट्रिया अनपालिता अपि भवति ।
कीर्तित और अनुपालित की जाती है। अणुपालितावि भवति ।
जीव-पदं जीव-पदम्
जीव-पद १०५. अविधा संसारसमावण्णगा जीवा अष्टविधाः संसारसमापन्नका: जीवाः १०५. संसारसमापन्नक जीव आठ प्रकार के पण्णत्ता, तं जहा
प्रज्ञप्ताः, तद्यथापढमसमयणेरइया, प्रथमसमयनैरयिकाः,
१. प्रथम समय नैरयिक। अपढमसमयणेरइया, अप्रथमसमयनै रयिका:,
२. अप्रथम समय नैरयिक। •पढमसमयतिरिया, प्रथमसमयतिर्यञ्चः,
३. प्रथम समय तिर्यञ्च । अपढमसमयतिरिया, अप्रथमसमयतिर्यञ्च:,
४. अप्रथम समय तिर्यञ्च। पढमसमयमणुया, प्रथमसमयमनुजाः,
५. प्रथम समय मनुष्य। अपढमसमयमणुया, अप्रथमसमयमनुजाः,
६. अप्रथम समय मनुष्य। पढमसमयदेवा, प्रथमसमयदेवाः,
७. प्रथम समय देव। अपढमसमयदेवा। अप्रथमसमयदेवाः।
८. अप्रथम समय देव। १०६. अटूविधा सव्वजीवा पण्णत्ता, तं अष्टविधाः सर्वजीवाः प्रज्ञप्ताः, १०६. सभी जीव आठ प्रकार के हैंजहातद्यथा
१. नैरयिक, २. तिर्यञ्चयोनिक, रइया, तिरिक्खजोणिया, नैरयिकाः, तिर्यग्योनिकाः,
३.तिर्यञ्चयोनिकी, ४. मनुष्य, तिरिक्खजोणिणीओ, मणुस्सा, तिर्यग्योनिक्यः,
५. मानुषी, ६. देव, ७. देवी, मणस्सीओ, देवा, देवीओ, सिद्धा। मनष्याः, मानष्यः, देवाः, देव्यः, सिद्धाः। ८. सिद्ध । अहवा–अटुविधा सध्वजीवा अथवा अष्टविधा, सर्वजीवा: अथवा-सभी जीव आठ प्रकार के हैंपण्णत्ता, तं जहा
प्रज्ञप्ताः, तद्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org