________________
ठाणं (स्थान)
७३६
स्थान ७: सूत्र ८४-६०
आरंभ-पदं आरम्भ-पदम्
आरम्भ-पद ८४. सत्तविहे आरंभे पण्णत्ते, तं जहा- सप्तविधः आरम्भः प्रज्ञप्तः, तद्यथा- ८४. आरम्भ के सात प्रकार हैंपुढविकाइयआरंभे, पथिवीकायिकारम्भः,
१. पृथ्वीकायिक आरम्भ। •आउकाइयआरभे, अप्कायिकारम्भः,
२. अप्कायिक आरम्भ। तेउकाइयआरंभे, तेजस्कायिकारम्भः,
३. तेजस्कायिक आरम्भ। वाउकाइयआरंभे, वायुकायिकारम्भः,
४. बायुकायिक आरम्भ। वणस्सइकाइयआरंभे, वनस्पतिकायिकारम्भः,
५. वनस्पतिकायिक आरम्भ। तसकाइयआरंभे त्रसकायिकारम्भः,
६. नसकायिक आरम्भ। अजीवकाइयआरंभ। अजीवकायारम्भः।
७. अजीवकायिक आरम्भ ।। ८५. 'सत्तविहे अणारंभे पण्णत्ते, तं सप्तविधः अनारम्भः प्रज्ञप्तः, तदयथा_ ८५. अनारम्भ के सात प्रकार हैंजहा
पृथ्वीकायिक अनारम्भ। पुढविकाइयअणारंभे । पथिवीकायिकानारम्भः । ८६. सत्तविहे सारंभे पण्णत्ते, तं जहा- सप्तविधः संरम्भः प्रज्ञप्तः,तदयथा- ८६. संरम्भ के सात प्रकार हैं..... ___पुढविकाइयसारंभे । पृथिवीकायिकसंरम्भः ।
पृथ्वीकायिक संरम्भ। ८७. सत्तविहे असारंभे पण्णत्ते, तं जहा- सप्तविधः असंरम्भः प्रज्ञप्तः, तद्यथा- ८७. असंरम्भ के सात प्रकार हैंपुढविकाइयअसारंभे । पृथिवीकायिकासंरम्भः ।
पृथ्वीकायिक असंरम्भः। ५८. सत्तविहे समारंभे पण्णते, तं सप्तविधः समारम्भः प्रज्ञप्तः. तदयथा- ८८. समारम्भ के सात प्रकार हैंजहा
पृथ्वीकायिक समारम्भ। पूढविकाइयसमारंभे।
पथिवीकायिकसमारम्भः । ८६. सत्तविहे असमारंभे पण्णत्ते, तं सप्तविधः असमारम्भः प्रज्ञप्तः, ८६. असमारम्भ के सात प्रकार हैंजहातद्यथा
पृथ्वीकायिक असमारम्भ। पुढविकाइयअसमारंभे। पृथिवीकायिकासमारम्भः ।
जोणि-ठिइ-पदं योनि-स्थिति-पदम्
योनि-स्थिति-पद ६०. अध भंते ! अदसि-कुसुम्भ-कोदव- अथ भन्ते ! अतसी-कुसुम्भ-कोद्रव-कंगू- ६०. भगवन् ! अलसी, कुसुम्भ, कोदव, कंगु,
कंगु-रालग-वरट्ट-कोदूसग-सण- रालक-वरट-कोदूषक-सन-सर्षप-मूलक- राल, गोलचना, कोदव की एक जाति, सन, सरिसव-मुलगबीयाणं...एतेसि णं बीजानाम्-एतेषां धान्यानां कोष्ठा- सर्षप, मूलकबीज-ये धान्य जो कोष्ठधण्णाणं कोटाउत्ताणं पल्लाउत्ताणं गुप्तानां पल्यागुप्तानां मञ्चागुप्तानां गुप्त, पल्यगुप्त, मञ्चगुप्त, मालागुप्त, •मंचाउत्ताणं मालाउत्ताणं मालागुप्तानां अवलिप्तानां लिप्तानां अवलिप्त, लिप्त, लांछित, मुद्रित, पिहित ओलित्ताणं लित्ताणं लंछियाणं लाच्छितानां मुद्रितानां पिहितानां हैं, उनकी योनि कितने काल तक रहती मुद्दियाणं पिहियाणं केवइयं कालं कियत् कालं योनिः संतिष्ठते ? जोणी संचिटूति ?
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org