________________
ठाणं (स्थान)
पायत्ताणिए, पीढाणिए, कुंजराणिए, महिसाणिए, रहाणिए, 1
द्रुमः पादातानीकाधिपतिः,
दुमे पात्ताणियाधिवती,
सुदामा अश्वराजः पीठानीकाधिपतिः,
सोदामे आसराया पीढाणियाधिवती, कुन्थुः हस्तिराजः कुञ्जरानी काधिपतिः, कुंथू हत्थिराया कुंजराणियाधिवती, लोहिताक्षः महिषानीकाधिपतिः, लोहितक्खे महिसाणियाधिवती, किन्नर : स्थानीकाधिपतिः । fhort रधाणियाधिवती । ५८. बलिस्स णं वइशेयणदस्स वइरो यणरण्णो पंच संगामियाणिया, पंच संगामियाणियाधिवती पण्णत्ता,
तं जहा - पायत्ताणिए, 'पीढालिए, कुंजराणिए, महिसा लिए रघाणिए ।
महद्दुमे पायत्ताणियाधिवती,
महासोदामे आसराया पीढाणियाधिवती, मालंकारे
हत्थिराया कुंजराणियाधिपती, महालोहिअवखे
महिसा जियाधिपती, figरिसे राणियाधिपती । ५६. धरणस्स णं णागकुमारिदस्स नागकुमाररण्णो पंच संगामिया अणिया, पंच संगामियाणियाधिपती पण्णत्ता त जहापायत्ताणिए जाव रहाणिए । भट्ट सेणे पायत्ताणियाधिपती,
जसोधरे आसराया पीढाणियाधिपती, सुदंसणे हत्थिराया कुंजराणियाधिपती, नीलकंठे महिसाणियाधिपती, आणंदे रहाणिया हिवई ।
५६२
पादातानीकं, पीठानीकं, कुञ्जरानीकं, महिषानीकं रथानीकम् ।
Jain Education International
बलेः वैरोचनेन्द्रस्य वैरोचनराजस्य पञ्च सांग्रामिकानीकानि पञ्च सांग्रामिकानीकाधिपतयः प्रज्ञप्ताः, तद्यथा-
पादातानीकं, पीठानीकं, कुञ्जरानीकं, महिपानीक, रथानीकम् ।
महाद्रुमः पादातानीकाधिपतिः,
महासुदामा अश्वराजः पीठानीकाधिपतिः,
मालंकारः स्तिराजः कुञ्जरानीकाधिपतिः, महालोहिताक्षः महिषानीकाधिपतिः, किंपुरुषः रथानीकाधिपतिः । धरणस्य नागकुमारेन्द्रस्य नागकुमारराजस्य पञ्च सांग्रामिकाणि अनीकानि, पञ्च सांग्रामिकानीकाधिपतयः प्रज्ञप्ताः, तद्यथा-
पादातानीकं यावत् रथानीकम् । भद्रसेनः पादातानीकाधिपतिः, यशोधर : अश्वराजः पीठानीकाधिपतिः,
सुदर्शन: हस्तिराजः कुञ्जरानीकाधिपतिः,
नीलकण्ठ : महिषानीकाधिपतिः, आनन्दः रथानीकाधिपतिः ।
For Private & Personal Use Only
स्थान ५: सूत्र ५८-५६
सेनाएं - १. पादातानीक – पदातिसेना, २. पीठानीक अश्वसेना,
३. कुंजरानीक - हस्ती सेना, ४. महिषानीक भैंसों की सेना, ५. रथानीक - रथसेना । सेनापति -
१. द्रुमपादातानीक अधिपति, २. अश्वराज सुदामा पीठानीक अधिपति, ३. हस्तिराज कुंथु - कुंजरानीक अधिपति, ४. लोहिताक्ष महिपानीक अधिपति, ५. किन्नर - रथानीक अधिपति । ५८. वैरोचनेन्द्र वैरोचनराज बली के संग्राम करने वाली पांच सेनाएं हैं और पांच सेनापति हैं
सेनाएं
१. पादातानीक,
३. कुंजरानीक,
५. रथानीक ।
सेनापति
१. महाद्रुम - पादातानीक अधिपति, २. अश्वराज महा सुदामा पीठानीक अधिपति,
२. पीठानीक,
४. महिषानीक,
३. हस्तिरज मालंकार - अधिपति,
४. महालोहिताक्ष - महिषानीक अधिपति
५. किंपुरुष - रथानीक अधिपति । ५६. नागकुमारेन्द्र नागकुमारराज धरण के संग्राम करने वाली पांच सेनाएं और पांच सेनापति हैं
सेनाएं
१. पादातानीक,
३. कंजरानीक, ५. रथानीक । सेनापति
२. पीठानीक, ४. महिषानीक,
१. भद्रसेन पादातानीक अधिपति,
२. अश्वराज यशोधर -- पीठानीक अधिपति, ३. हस्तिराज सुदर्शन - कुंजरानीक अधिपति, ४. नीलकण्ठ महिषानीक अधिपति, ५. आनन्द — रथानीक अधिपति ।
www.jainelibrary.org