________________
ठाणं (स्थान)
५५६
स्थान ५: सूत्र ४८-४६
वुग्गहट्ठाण-पदं व्युद्ग्रहस्थान-पदम्
व्युद्ग्रहस्थान-पद ४८. आयरियउवज्झायस्स णं गणंसि आचार्योपाध्यायस्य गणे पञ्च व्युद्ग्रह- ४८. आचार्य और उपाध्याय के लिए गण में पंच वुग्गहट्ठाणा पण्णत्ता, तं जहा- स्थानानि प्रज्ञप्तानि, तद्यथा--- पांच विग्रह के हेतु हैं-- १. आयरियउवज्झाए णं गणंसि १. आचार्योपाध्याय: गणे आज्ञा वा १. आचार्य तथा उपाध्याय गण में आज्ञा आणं वा धारणं वा णो सम्म धारणां वा नो सम्यक प्रयोक्ता भवति । व धारणा का सम्यक् प्रयोग न करें। पउंजित्ता भवति। २. आयरियउबज्झाए णं गणंसि २. आचार्योपाध्यायः गणे यथारात्नि- २. आचार्य तथा उपाध्याय गण में यथाआधारातिणियाए कितिकम्मं णो कतया कृतिकर्म नो सम्यक प्रयोक्ता रानिक कृतिकर्म का प्रयोग न करें, सम्म पउंजित्ता भवति। भवति। ३. आयरियउवज्झाए णं गणंसि ३. आचार्योपाध्यायः गणे यानि सूत्र- ३. आचार्य तथा उपाध्याय जिन-जिन जे सुत्तपज्जवजाते धारेति ते काले- पर्यवजातानि धारयति तानि काले-काले सूव-पर्यवजातों सुत्रार्थ प्रकारों को धारण काले णो सम्ममणुप्पवाइत्ता नो सम्यग् अनुप्रवाचयिता भवति । करते हैं, उनकी उचित समय पर गण भवति।
को सम्यक् वाचना न दें, ४. आयरियउवज्झाए णं गणंसि ४. आचार्योपाध्यायः गणे ग्लानशैक्ष- ४. आचार्य तथा उपाध्याय गण में रोगी गिलाणसेहवेयावच्चं णो सम्मम- वैयावृत्त्यं नो सम्यग्अभ्युत्थाता भवति। तथा नवदीक्षित साधुओं का वैयावृत्त्य भुट्टित्ता भवति।
कराने के लिए जागरूक न रहें, ५. आयरियउवज्झाए गं गणंसि ५. आचार्योपाध्यायः गणे अनापुच्छ्य- ५. आचार्य तथा उपाध्याय गण को पूछे अणापुच्छियचारी यावि हवइ, चारी चापि भवति, नो आपच्छ्यचारी। बिना ही क्षेत्रान्तरसंक्रम करें, पूछकर न णो आपुच्छियचारी।
करें।
अव्युद्ग्रहस्थान-पद ४६. आचार्य और उपाध्याय के लिए गण में पांच अविग्रह के हेतु हैं१. आचार्य तथा उपाध्याय गण में आज्ञा या धारणा का सम्यक् प्रयोग करें,
अवुग्गहट्ठाण-पदं अव्युद्ग्रहस्थान-पदम् ४६. आयरियउवज्झायस्स गं गणंसि आचार्योपाध्यायस्य गणे पञ्चाऽव्युद्ग्रह-
पंचावग्गहवाणा पण्णत्ता, तं जहा- स्थानानि प्रज्ञप्तानि, तदयथा१. आयरियउवज्झाए णं गणंसि १.आचार्योपाध्यायः गणे आज्ञा वा आणं वा धारणं वा सम्म धारणां वा सम्यक् प्रयोक्ता भवति । पउंजित्ता भवति। २. आयरियउवज्झाए णं गणं सि २. आचार्योपाध्यायः गणे यथारात्निआधारातिणिताए सम्म किइकम्म कतया सम्यक कृतिकर्म प्रयोक्ता पउंजित्ता भवति।
भवति । ३. आयरियउवझाए णं गणंसि ३. आचार्योपाध्याय: गणे यानि सूत्रजे सुत्तपज्जवजातेधारेति ते काले- पर्यवजातानि धारयति तानि काले-काले काले सम्म अणुपवाइत्ता भवति। सम्यक् अनुप्रवाचयिता भवति ।
२. आचार्य तथा उपाध्याय गण में यथारात्निक कृतिकर्म का प्रयोग करें,
३. आचार्य तथा उपाध्याय जिन-जिन सूत्र-पर्यवजातों को धारण करते हैं, उनकी उचित समय पर गण को सम्यक् वाचना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org