________________
ठाणं (स्थान)
५४८
तं जहा -
७. हि ठाणेह जीवा रज्जति पञ्चसु स्थानेषु जीवाः रज्यन्ते, तद्यथा-सहि, रूहि, गंधेहि, रसेहि, शब्देषु रूपेषु, गन्धेषु रसेषु, स्पर्शेषु । फाह ।
८. पंचह ठाणेहिं जीवा मुच्छति, तं पञ्चसु स्थानेषु जीवा : मूर्च्छन्ति,
तद्यथा—
जहा -
सहि, रूहि, गंधेहि, रसेहि, शब्देषु, रूपेसु, गन्धेषु रसेषु, स्पर्शेषु । फासहि ।
६. पंचहि ठाणेह जीवा गिज्भंति, तं पञ्चसु स्थानेषु जीवाः गृध्यन्ति,
जहा -
तद्यथा—
सहि, रूवेहि, गंधेहि, रसेहि, शब्देषु रूपेषु, गन्धेषु रसेषु, स्पशेंषु । फासेहिं ।
मावज्जति तं जहा
तद्यथा-
सहि, रूहि, गंधेहि, रसेहि, शब्देषु रूपेषु, गन्धेषु रसेषु, स्पर्शेषु । फासेहि
१२. पंच ठाणा अपरिण्णाता जीवाणं पञ्च स्थानानि अपरिज्ञातानि जीवानां अहिताए असुभाए अखमाए अहिताय अशुभाय अक्षमाय अनिःश्रेयअणिस्सेस्साए (अणानुगामियत्ताए साय अनानुगामिकत्वाय भवन्ति,
भवति, तं जहा
तद्यथा....
सद्दा, ख्वा, गंधा, रसा, फासा ।
शब्दाः, रूपाणि गन्धाः, रसाः, स्पर्शाः ।
१०. पंचहि ठाणेह जीवा अज्कोव - पञ्चसु स्थानेषु जीवाः अध्युपपद्यन्ते, १०. जीव पांच स्थानों से अध्युपपन्न-आसक्त वज्जति, तं जहा
तद्यथा
होते हैं-
सहि, रूवेहि, गंधेहि, रसेहिं शब्देषु रूपेषु, गन्धेषु रसेषु, स्पर्शेषु । फासेहि।
१३. पंच ठाणा सुपरिण्णाता जीवाणं हिताए सुभाए 'खमाए पिल्से - आणुगामियत्ताए भवंति, तं जहा -
सद्दा, रुवा, गंधा, रसा, फासा । १४. पंच ठाणा अपरिण्णाता जीवाणं दुग्गतिगमणाए भवंति तं जहासद्दा, "रूवा, गंधा, रसा, फासा ।
१. शब्द से, २. रूप से, ३. गंध से, ४. रस से, ५. स्पर्श से ।
११. पंचहि ठाणेहि जीवा विणिधाय पञ्चसु स्थानेषु जीवाः विनिघातमापद्यन्ते, ११. जीव पांच स्थानों से विनिघात-मरण
या विनाश को प्राप्त होते हैं----
१. शब्द से, २. रूप से, ३. गंध से, ४. रस से, ५. स्पर्श से ।
Jain Education International
पञ्च स्थानानि सुपरिज्ञातानि जीवानां हिताय शुभाय क्षमाय निःश्रेयसाय आनुगामिकत्वाय भवन्ति तद्यथा
स्थान ५ : सूत्र ७-१४
७. जीब पांच स्थानों से अनुरक्त होते हैं१. शब्द से, २. रूप से, ३. गंध से, ४. रस से, ५. स्पर्श से ।
शब्दाः, रूपाणि गन्धाः, रसाः, स्पर्शाः । पञ्च स्थानानि अपरिज्ञातानि जीवानां दुर्गतिगमनाय भवन्ति, तद्यथाशब्दा:, रूपाणि गन्धाः, रसाः, स्पर्शाः ।
८. जीव पांच स्थानों से मूच्छित होते हैं१. शब्द से, २. रूप से, ३. गंध से, ४. रस से, ५. स्पर्श से ।
For Private & Personal Use Only
६. जीव पांच स्थानों से गृद्ध होते हैं१. शब्द से, २. रूप से, ३. गंध से,
४. रस से, ५. स्पर्श से ।
१२. ये पांच स्थान, जब परिज्ञात नहीं होते तब वे जीवों के अहित, अशुभ, अक्षम, अनिःश्रेयस तथा अननुगामिकता के हेतु होते हैं -
१. शब्द, २. रूप, ३. गंध, ४. रस, ५. स्पर्श ।
१३. ये पांच स्थान जब सुपरिज्ञात होते हैं तब वे जीवों के हित, शुभ, क्षम, निःश्रेयस तथा अनुगामिकता के हेतु होते हैं-१. शब्द, २. रूप, ३. गंध, ४. रस, ५. स्पर्श ।
१४. ये पांच स्थान जब परिज्ञात नहीं होते तब वे जीवों के दुर्गति-गमन के हेतु होते हैं१. शब्द, २. रूप, ३. गंध, ४. रस, ५. स्पर्श ।
www.jainelibrary.org