________________
ठाणं (स्थान)
३०२
स्थान ४ : सूत्र ३८-४२
३८. चत्तारि पुरिसजाया पण्णत्ता, तं चत्वारि पुरुषजातानि प्रज्ञप्तानि ३८. पुरुष चार प्रकार के होते हैं—
१. कुछ पुरुष सत्य और सत्य-मन वाले होते हैं, २. कुछ पुरुष सत्य, किन्तु असत्यमन वाले होते हैं, ३. कुछ पुरुष असत्य, किन्तु सत्य-मन वाले होते हैं, ४. कुछ पुरुष असत्य और असत्य मन वाले होते हैं। ३९. पुरुष चार प्रकार के होते हैं
जहा -
सच्चे णामं एगे सच्चमणे, सच्चे णामं एगे असच्चमणे, असच्चे णामं एगे सच्चमणे, असच्चे णामं एगे असच्त्रमणे । ३६. चत्तारि पुरिसजाया पण्णत्ता, तं
जहा -
सच्चे णामं एगे सच्चसंकप्पे, सच्चे णामं एगे असच्च संकप्पे, असच्चे णामं एगे सच्च संकप्पे, असच्चे णामं एगे असच्चसंकप्पे ।
४०. चत्तारि पुरिसजाया, पण्णत्ता, तं चत्वारि पुरुषजातानि प्रज्ञप्तानि,
जहा -
तद्यथा—
सच्चे णामं एगे सच्चपण्णे, सच्चे णामं एगे असच्चपणे, असच्चे णामं एगे सच्चपणे, असच्चे णामं एगे असच्चपण्णे ।
तद्यथा
सत्यो नामकः सत्यमनाः, सत्यो नामकः असत्यमनाः, असत्यो नामैकः सत्यमनाः, असत्यो नामकः असत्यमनाः । चत्वारि पुरुषजातानि प्रज्ञप्तानि, तद्यथा—
सत्यो नामकः सत्यसंकल्पः, सत्यो नामकः असत्यसंकल्पः, असत्यो नामैकः सत्यसंकल्प:, असत्यो नामकः असत्यसंकल्पः ।
जहा
सच्चे णामं एगे सच्च दिट्ठी, सच्चे णामं एगे असच्च दिट्ठी, असच्चे णामं एगे सच्च दिट्ठी, असच्चे णामं एगे असच्च दिट्ठी ।
सत्यो नामकः सत्यप्रज्ञः, सत्यो नामकः असत्यप्रज्ञः, असत्यो नामकः सत्यप्रज्ञः असत्यो नामकः असत्यप्रज्ञः ।
Jain Education International
४९. चत्तारि पुरिसजाया पण्णत्ता, तं चत्वारि पुरुषजातनि प्रज्ञप्तानि ४१. पुरुष चार प्रकार के होते हैं
१. कुछ पुरुष सत्य और सत्य-दृष्टि वाले होते हैं, २. कुछ पुरुष सत्य, किन्तु असत्यदृष्टि वाले होते हैं, ३. कुछ पुरुष असत्य, किन्तु सत्य - दृष्टि वाले होते हैं, ४. कुछ पुरुष असत्य और असत्य - दृष्टि वाले होते हैं ।
तद्यथा
सत्यो नामकः सत्यदृष्टिः, सत्यो नामकः असत्यदृष्टि:,
असत्यो नामकः सत्यदृष्टिः, असत्यो नामैकः असत्यदृष्टिः ।
४२. चत्तारि पुरिसजाया पण्णत्ता, तं चत्वारि पुरुषजातानि प्रज्ञप्तानि,
जहा -
तद्यथा—
सच्चे णामं एगे सच्चसीलाचारे, सत्यो नामकः सत्यशीलाचारः, सच्चे णामं एगे असच्चसीलाचारे, सत्यो नामैकः असत्यशीलाचारः, असच्चे णामं एगे सच्चसीलाचारे, असत्यो नामकः सत्यशीलाचारः, असच्चे णामं एगे असच्चसीलाचारे । असत्यो नामैकः असत्यशीलाचारः ।
१. कुछ पुरुष सत्य और सत्य संकल्प वाले होते हैं, २. कुछ पुरुष सत्य, किन्तु असत्य-संकल्प वाले होते हैं, ३. कुछ पुरुष असत्य, किन्तु सत्य संकल्प वाले होते हैं, ४. कुछ पुरुष असत्य और असत्य संकल्प वाले होते हैं ।
For Private & Personal Use Only
४०. पुरुष चार प्रकार के होते हैं
१. कुछ पुरुष सत्य और सत्य प्रज्ञा वाले होते हैं, २. कुछ पुरुष सत्य, किन्तु असत्यप्रज्ञा वाले होते हैं, ३. कुछ पुरुष असत्य, किन्तु सत्य - प्रज्ञा वाले होते हैं, ४. कुछ पुरुष असत्य और असत्य - प्रज्ञा वाले होते
हैं ।
४२. पुरुष चार प्रकार के होते हैं
१. कुछ पुरुष सत्य और सत्य - शीलाचार वाले होते हैं, २. कुछ पुरुष सत्य, किन्तु असत्य- शीलाचार वाले होते हैं, ३. कुछ पुरुष असत्य, किन्तु सत्य - शीलाचार वाले होते हैं, ४. कुछ पुरुष असत्य और असत्यशीलाचार वाले होते हैं ।
www.jainelibrary.org