________________
ठाणं (स्थान)
५३५. तओ तित्थयरा चक्कवट्टी होत्या, तं जहा -संती, कुंथू, . अरो ।
५३६.
विज्ज-विमाण-पदं
५३६. तओ
विज्ज - विमाण - पत्थडा पण्णत्ता, तं जहाटिम विज्ज- विमाण - पत्थडे, मज्झिम - विज्ज विमाण - पत्थडे, उवरिम- गेविज्ज- विमाण-पत्थडे । ५३७. हिट्टिम - विज्ज- विमाण-पत्थडे
तिविहे पण्णत्ते, तं जहा -- हेट्टिम - हे टिम विज्ज- विमाणपत्थडे, हेमि-मज्झिम - विज्ज विमाणपत्थडे,
हेट्ठिम उवरिम-विज्ज विमाणपत्थडे ।
५३८. मज्झिम-गे विज्ज-विमाण-पत्थडे, तिविहे पण्णत्ते, तं जहामज्झिम- हेट्टिम - विज्ज-विमाण
प्रज्ञप्तः, तद्यथा
मध्यम- अधस्तन ग्रैवेयक-विमान- प्रस्तटः
पत्थडे,
मध्यम- मध्यम-ग्रैवेयक-विमान- प्रस्तटः,
मज्झिम-मज्झिम- गे विज्ज- विमाण- मध्यम-उपरितन-ग्रैवेयक-विमान- प्रस्तटः । पत्थडे,
मज्झिम-उवरिम-विज्ज-विमाण
पत्थडे । उवरिम-विज्ज- विमाण- पत्थडे तिविहे पण्णत्ते, तं जहाउवरिम हेट्ठिम-गे विज्ज- विमाणपत्थडे,
२५६
त्रयः तीर्थकरा चक्रवर्तिनः अभवन्, तद्यथा— शान्तिः कुन्थुः, अरः ।
पत्थडे,
उवरिम उवरिम-गे विज्ज-विमाण
पत्थडे ।
ग्रैवेयक-विमान-पदम्
त्रयः ग्रैवेयक -विमान- प्रस्तटाः प्रज्ञप्ताः, तद्यथा— अधस्तन ग्रैवेयक-विमानप्रस्तटः, मध्यम-ग्रैवेयक-विमान- प्रस्तटः, उपरितन-ग्रैवेयक-विमान- प्रस्तटः ।
Jain Education International
उपरितन-ग्रैवेयक-विमान- प्रस्तटः त्रिविधः प्रज्ञप्तः, तद्यथा— उपरितन- अधस्तन ग्रैवेयक-विमानप्रस्तटः, उपरितन-मध्यम-ग्रैवेयक-उवरिम-मज्झिम- गेविज्ज-विमाण- विमान प्रस्तटः, उपरितन - उपरितन
ग्रैवेयक-विमान- प्रस्तटः ।
स्थान ३ : सूत्र ५३५-५३६
५३५. तीन तीर्थंकर चक्रवर्ती हुए१. शांति, २. कुंथु, ३. अर ।
ग्रैवेयक-विमान-पद
५३६. ग्रैवेयक विमान के तीन प्रस्तट हैं१. अधोग्रैवेयक विमान प्रस्तट,
२. मध्यम ग्रैवेयक विमान प्रस्तट, ३. ऊर्ध्वग्रैवेयक विमान प्रस्तट ।
अधस्तन ग्रैवेयक-विमान- प्रस्तटः त्रिविधः ५३७. अधोग्रैवेयक विमान प्रस्तट तीन प्रकार के
प्रज्ञप्तः, तद्यथा—- अधस्तन - अधस्तनग्रैवेयक-विमान- प्रस्तटः, अधस्तनमध्यम-ग्रैवेयक-विमान- प्रस्तटः, अधस्तनउपरितन-ग्रैवेयक-विमान- प्रस्तटः ।
For Private & Personal Use Only
मध्यम-ग्रैवेयक-विमान- प्रस्तट: विविधः ५३८. मध्यमग्रैवेयक विमान प्रस्तट तीन प्रकार
के हैं—
१. मध्यम - अधः ग्रैवेयक विमान प्रस्तट,
२. मध्यम - मध्यम ग्रैवेयक विमान प्रस्तट,
३. मध्यम ऊर्ध्वग्रैवेयक विमान प्रस्तट ।
हैं
१. अधः - अधः ग्रैवेयक विमान प्रस्तट, २. अधो- मध्यमग्रैवेयक विमान प्रस्तट, ३. अध:- ऊर्ध्वग्रैवेयक विमान प्रस्तट ।
५३६. ऊर्ध्वग्रैवेयक विमान प्रस्तट तीन प्रकार के हैं
१. ऊर्ध्व - अधः ग्रैवेयक विमान प्रस्तट,
२. ऊर्ध्व - मध्यमग्रैवेयक विमान प्रस्तट,
३. ऊर्ध्व ऊर्ध्वग्रैवेयक विमान प्रस्तट ।
www.jainelibrary.org