________________
ठाणं (स्थान)
३३४. तओ अपएसा पण्णत्ता तं जहासमए, पदे, परमाणु । ३३५. तओ अविभाइमा, पण्णत्ता तं जहा समए पदेसे, परमाणु ।
दुक्ख पदं
३३६. अज्जोति ! समणे भगवं महावीरे गोतमादी समणे णिग्गंथे आमंतेत्ता एवं वयासी
किभया पाणा ? समणाउसो ! गोतमादी समणा णिग्गंथा समणं भगवं महावीरं उवसंकमंति, उवसंकमित्ता वंदति णमंसंति, वंदित्ता णमंसित्ता एवं वयासीणो खलु वयं देवाणुप्पिया ! एमट्ठ जाणामो वा पासामो वा । तं जदि णं देवाणुपिया ! एयम णो गिलायंति परिक हित्ताए, तमिच्छामो णं देवाणुप्पियाणं अंतिए एयमट्ठ जाणित्तए । अज्जोति ! समणे भगवं महावीरे गोतमादी समणे निग्गंथे आमंतेत्ता एवं वयासी दुक्खभया पाणा समणाउसो ! से णं भंते ! दुक्खे केण कडे ? जीवेणं कडे पमादेणं ।
से भंते ! दुक्ख कहं वेइज्जति ? तद् भन्ते ! दुःखं कथं वेद्यते ? अमाणं ।
अप्रमादेन ।
३३७. अण्णउत्थिया णं भंते ! एवं आइक्वंति एवं भासंति एवं पण्णवेति एवं परूवंति कहण्णं
२१६
त्रयः अप्रदेशाः प्रज्ञप्ताः, तद्यथासमयः, प्रदेशः, परमाणुः । त्रयः अविभाज्याः प्रज्ञप्ताः, तद्यथा समयः, प्रदेशः परमाणुः ।
Jain Education International
दुःख-पदम्
आर्याः अयि ! श्रमणः भगवान् महावीर : गौतमादीन् श्रमणान् निर्ग्रन्थान् आमन्त्र्य एवं अवादीत् किभयाः प्राणाः ? आयुष्मन्तः ! श्रमणाः ! गौतमादयः श्रमणाः निर्ग्रन्थाः श्रमणं भगवन्तं महावीरं उपसंक्रामन्ति, उपसंक्रम्य वन्दन्ते नमस्यन्ति वन्दित्वा नमस्यित्वा एवं अवादिषु :न खलु वयं देवानुप्रियाः ! एतमर्थं जानीमो वा पश्यामो वा । तद् यदि देवानुप्रियाः ! एतमर्थ न ग्लायन्ति परिकथितुम्, तद् इच्छामो देवानुप्रियाणां अन्तिके एतमर्थं ज्ञातुम् ।
आर्याः अयि ! श्रमणः भगवान् महावीरः गौतमादीन् श्रमणान् निर्ग्रन्थान् आमन्त्र्य एवं अवादीत्—
दुःखभयाः प्राणाः आयुष्मन्तः ! श्रमणाः ! तद्भन्ते ! दुःखं केन कृतम् ? जीवेन कृतं प्रमादेन ।
अन्ययूथिकाः भदन्त ! एवं आख्यान्ति एवं भाषन्ते एवं प्रज्ञापयन्ति एवं प्ररूपयन्ति कथं श्रमणानां निर्ग्रन्थानां
For Private & Personal Use Only
स्थान ३ : सूत्र ३३४-३३७ ३३४. तीन अप्रदेश होते हैं
१. समय, २. प्रदेश, ३. परमाणु । ३३५. तीन अविभाज्य होते हैं
१. समय, २. प्रदेश, ३. परमाणु ।
दुःख-पद
३३६. आर्यो ! श्रमण भगवान् महावीर ने गौतम आदि श्रमण निर्ग्रन्थों को आमंत्रित कर कहा-
आयुष्मान् ! श्रमणो ! जीव किससे भय खाते हैं ?
गौतम आदि श्रमण निर्ग्रन्थ भगवान् महावीर के निकट आए, निकट आकर वन्दन - नमस्कार किया, वंदन - नमस्कार कर बोले
देवानुप्रिय ! हम इस अर्थ को नहीं जान रहे हैं, नहीं देख रहे हैं। यदि देवानुप्रिय को इस अर्थ का परिकथन करने में खेद न हो तो हम देवानुप्रिय के पास इसे जानना चाहेंगे ।
आर्यो ! श्रमण भगवान् महावीर ने गौतम आदि श्रमण-निर्ग्रन्थों को आमन्त्रित कर कहा
आयुष्मान् ! श्रमणो ! जीव दुःख से भय खाते हैं ।
तो भगवान् ! दुःख किसके द्वारा किया गया है ?
जीवों के द्वारा अपने प्रमाद से ।
तो भगवान् ! दुःखों का वेदन [ क्षय ] कैसे होता है ?
जीवों के द्वारा, अपने ही अप्रमाद से । ३३७. भन्ते ! कुछ अन्य यूथक सम्प्रदाय [दूसरे
सम्प्रदाय वाले ] ऐसा आख्यान करते हैं, भाषण करते हैं, प्रज्ञापन करते हैं,
www.jainelibrary.org