________________
स्थान ३ : सूत्र ३१९-३२२
छाणं (स्थान)
२१४ सम्मामिच्छट्टिी।
सम्यमिथ्यादृष्टयः । अहवा-तिविहा सव्वजीवा पण्णत्ता, अथवा-त्रिविधाः सर्वजीवाः प्रज्ञप्ताः, तं जहा—पज्जत्तगा, अपज्जत्तगा, तद्यथा-पर्याप्तकाः, अपर्याप्तकाः, णोपज्जत्तगा-णोऽपज्जत्तगा। नोपर्याप्तका:-नोअपर्याप्तकाः । 'परित्ता, अपरित्ता, णोपरित्ता- परीताः, अपरीताः, नोपरीता:णोऽपरित्ता । सुहुमा, बायरा, नोअपरीताः । सूक्ष्माः, बादराः, नोसूक्ष्मा:णोसुहुमा-णोबायरा। सण्णी, नोबादरा.। संज्ञिनः, असंज्ञिनः, । असण्णी, णोसण्णी-णोऽसण्णी। नोसंज्ञिनः-नोअसंज्ञिनः । भविनः, भवी, अभवी, णोभवी-णोऽभवी। अभविन:, नोभविनः-नोअभविनः ।
३. सम्यग्-मिथ्या-दृष्टि। अथवा-सब जीव तीन प्रकार के होते हैं-१. पर्याप्त, २. अपर्याप्त, ३. न पर्याप्त न अपर्याप्त-सिद्ध । १. प्रत्येक शरीरी [एक शरीर में एक जीव वाला], २. साधारण शरीरी [एक शरीर में अनन्त जीव वाला], ३. न प्रत्येक शरीर न साधारण शरीर-सिद्ध। १. सूक्ष्म, २. बादर, ३. न सूक्ष्म न बादर-सिद्ध। १. संज्ञी-समनस्क, २. असंज्ञी-अमनस्क, ३. न संज्ञी न असंज्ञी-सिद्ध। १. भव्य, २. अभव्य, ३. न भव्य न अभव्य-सिद्ध।
लोगठिति-पदं लोकस्थिति-पदम्
लोकस्थिति-पद ३१६. तिविधा लोगठिती पण्णत्ता, तं त्रिविधा लोकस्थितिः प्रज्ञप्ता, तद्यथा- ३१६. लोक स्थिति तीन प्रकार की हैजहा—आगासपइट्ठिए वाते, आकाशप्रतिष्ठितो वातः,
१. आकाश पर वायु प्रतिष्ठित है, वातपतिट्ठिए उदही, वातप्रतिष्ठितः उदधिः,
२. वायु पर समुद्र प्रतिष्ठित है, उदहिपतिट्ठिया पुढवी। उदधिप्रतिष्ठिता पृथिवी।
३. समुद्र पर पृथ्वी प्रतिष्ठित है।
दिसा-पदं दिशा-पदम्
दिशा-पद ३२०. तओ दिसाओ पण्णत्ताओ, तं तिस्रः दिशः प्रज्ञप्ताः, तद्यथा- ३२०. दिशाएं तीन हैंजहा- उड्डा, अहा, तिरिया। ऊर्ध्वं, अधः, तिर्यक् ।
१. ऊवं, २. अधः, ३. तिर्यक् । ३२१. तिहिं दिसाहिं जीवाणं गती तिसृषु दिक्षु जीवानां गतिः प्रवर्तते- ३२१. तीन दिशाओं में जीवों की गति होती है-- पवत्ततिऊवं, अधः, तिरश्चि ।
१. ऊर्ध्व दिशि में, २. अधो दिशि में, उड्डाए, अहाए, तिरियाए।
३. तिर्यक् दिशि में। ३२२. 'तिहिं दिसाहि जीवाणं - तिसृषु दिक्षु जीवानां
३२२. तीन दिशाओं में जीवों की आगति, अवआगती वक्कंती आहारे वुड्डी आगतिः अवक्रान्ति: आहारः वृद्धि: क्रान्ति, आहार, वृद्धि, हानि, गति-पर्याय, णिवुड्डी गतिपरियाए समुग्धाते निवृद्धिः गतिपर्यायः समुद्घात: समुद्घात, काल-संयोग, दर्शनाभिगम, कालसंजोगे दंसणाभिगमे णाणा- कालसंयोगः दर्शनाभिगमः ज्ञानाभिगमः ज्ञानाभिगम, जीवाभिगम होता हैभिगमे जीवाभिगमे पण्णत्ते, तं जीवाभिगमः प्रज्ञप्तः, तद्यथा
१. ऊर्ध्व दिशि में, २. अधो दिशि में, जहा—उड्ढाए, अहाए, तिरियाए। ऊवं, अधः, तिरश्चि ।
३. तिर्यक् दिशि में।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org