________________
ठाणं (स्थान)
१६३
स्थान ३ : सूत्र २८-३४
कम्माणं अकरणयाए।
कर्मणां अकरणतया।
करते हैं, दुबारा पाप-कर्मों में प्रवृत्ति नहीं करते।
उपकार-पदं
उपकार-पदम् २८. तओ रुक्खा पण्णत्ता, तं जहा- त्रयो रुक्षाः प्रज्ञप्ताः, तद्यथा-
पत्तोवगे, पुप्फोवगे, फलोवगे। पत्रोपगः, पुष्पोपगः, फलोपगः । एवामेव तओ पुरिसजाता पण्णत्ता, एवमेव त्रीणि पुरुषजातानि प्रज्ञप्तानि, तं जहा—पत्तोवारुक्खसमाणे, तद्यथा-पत्रोपगरुक्षसमानः, पुप्फोवारुक्खसमाणे, पुष्पोपगरुक्षसमानः, फलोवारुक्खसमाणे।
फलोपगरुक्षसमानः ।
उपकार-पद २८. वृक्ष तीन प्रकार के होते हैं-१. पत्रों
वाले, २. पुष्पों वाले, ३. फलों वाले। इसी प्रकार पुरुष भी तीन प्रकार के होते हैं-१. कुछ पुरुष पत्रों वाले वृक्षों के समान होते हैं—अल्प उपकारी, २. कुछ पुरुष पुष्पों वाले वृक्षों के समान होते हैं—विशिष्ट उपकारी, ३. कुछ पुरुष फलों वाले वृक्षों के समान होते हैं—विशिष्टतर उपकारी।३५
पुरिसजात-पदं पुरुषजात-पदम्
पुरुषजात-पद २६. तओ पुरिसज्जाया पण्णता, तं त्रीणि पुरुषजातानि प्रज्ञप्तानि, २६. पुरुष तीन प्रकार के होते हैंजहा—णामपुरिसे, ठवणपुरिसे, तद्यथा
१. नामपुरुष, २. स्थापनापुरुष, दव्वपुरिसे।
नामपुरुषः, स्थापनापुरुषः, द्रव्यपुरुषः। ३. द्रव्यपुरुष ।" ३०. तओ पुरिसज्जाया पण्णत्ता, तं त्रीणि पुरुषजातानि प्रज्ञप्तानि, ३०. पुरुष तीन प्रकार के होते हैंजहाणाणपुरिसे, सणपुरिसे, तद्यथा
१.ज्ञानपुरुष, २. दर्शनपुरुष, चरित्तपुरिसे।
ज्ञानपुरुषः, दर्शनपुरुषः, चरित्रपुरुषः। ३. चरित्नपुरुष।" ३१. तओ पुरिसज्जाया पण्णत्ता, तं त्रीणि पुरुषजातानि प्रज्ञप्तानि, तद्यथा- ३१. पुरुष तीन प्रकार के होते हैं
जहा वेदपुरिसे, चिधपुरिसे, वेदपुरुषः, चिन्हपुरुषः, अभिलापपुरुषः। १. वेदपुरुष, २. चिह्नपुरुष, अभिलावपूरिसे।
३. अभिलापपुरुष। ३२. तिविहा पुरिसा पण्णत्ता, तं जहा- त्रिविधाः पुरुषाः प्रज्ञप्ताः, तद्यथा-- ३२. पुरुष तीन प्रकार के होते हैं
उत्तमपुरिसा, मज्झिमपुरिसा, उत्तमपुरुषाः मध्यमपुरुषाः, १. उत्तमपुरुष, २. मध्यमपुरुष, जहण्णपुरिसा। जघन्यपुरुषाः ।
३. जघन्यपुरुष । ३३. उत्तमपुरिसा तिविहा पण्णत्ता, तं उत्तमपुरुषाः त्रिविधाः प्रज्ञप्ताः, ३३. उत्तम-पुरुष तीन प्रकार के होते हैंजहा—धम्मपुरिसा, भोगपुरिसा, तद्यथा
१. धर्मपुरुष–अहंत, कम्मपुरिसा।
२. भोगपुरुष-चक्रवर्ती, धम्मपुरिसा अरहंता, भोगपुरिसा धर्मपुरुषाः अर्हन्तः, भोगपुरुषाः चक्र- ३. कर्मपुरुष-वासुदेव।"
चक्कवट्टी, कम्मपुरिसा वासुदेवा। वर्तिनः, कर्मपुरुषाः वासुदेवाः। ३४. मज्झिमपुरिसा तिविहा पण्णत्ता, मध्यमपुरुषाः त्रिविधाः प्रज्ञप्ताः, ३४. मध्यम-पुरुष तीन प्रकार के हैं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org