________________
ठाणं (स्थान)
वासरपव्वताति वा कूडाति वा कूडागाराति वा विजयाति वा रायहाणीति वा जीवाति या अजीवाति या पवुच्चति । ३६१. छायाति वा आतवाति वा दोसिणाति वा अंधकाराति वा ओमाणाति वा उम्माणाति वा अतियाणगिहाति वा उज्जाण - गिहाति वा अवलंबाति वा सणिप्पवाताति वा जीवाति या
अजीवाति या पवच्चइ । ३६२. दो रासी पण्णत्ता,
कम्म-पदं
३३. दुविहे बंधे पण्णत्ते, तं जहापेज्जबंधे चेव, दोसबंधे चेव ।
३६४. जीवा णं दोहि ठाणेहि पावं कम्मं बंधंति, तं जहा - रागेण चेव, दोसेण चेव ।
३६५. जीवा णं दोहि ठाणेहि पावं कम्मं उदीरेंति, तं जहा--- अब्भोवगमियाए चेव वेयणाए, उवक्कमियाए चैव वेयणाए । ३६६. "जीवा णं दोहिं ठाणेह पावं कम्मं वेदेति, तं जहा — अभोवगमियाए चेव वेयणाए, वक्कमिया चैव वेणाए । ३६७. जीवा णं दोहि ठाणेह पावं कम्मं णिज्जरेंति, तं जहा - अभोवगमियाए चैव वेयणाए, sara मियाए चैव वेयणाए ।
१००
Jain Education International
विजयाइति वा राजधान्यइति वाजीवइति च अजीवइति च प्रोच्यते ।
तं जहा
द्वौ राशी प्रज्ञप्तौ तद्यथा—
जीवरासी चेव, अजीवरासी चेव । जीवराशिश्चैव, अजीव राशिश्चैव ।
छायेति वा आतपइति वा ज्योत्स्नेति वा अन्धकारमिति वा अवमानमिति वा उन्मानमिति वा अतियानगृहाणीति वा उद्यानगृहाणीति वा अवलिम्बाइति वा सनिष्प्रवाता इति वाजीवइति च अजीवइति च प्रोच्यते ।
स्थान २ : सूत्र ३६१-३६७
For Private & Personal Use Only
कूट और कूटागार
विजय और राजधानी
ये सभी जीव-अजीव दोनों हैं । १२५
३६१. छाया और आतप
ज्योत्सना और अन्धकार
अवमान और उन्मान अतियानगृह" और उद्यानगृह अवलम्ब और सनिष्प्रवात २८ये सभी जीव-अजीव दोनों हैं।
३२. राशि दो हैं
जीवराशि, अजीवराशि ।
कर्म-पदम्
कर्म-पद
३६३. बन्ध दो प्रकार का है
द्विविधो बन्धः प्रज्ञप्तः, तद्यथा-प्रेयोबन्धश्चैव दोषबन्धश्चैव । प्रेयो बन्ध, द्वेष बन्ध । जीवा द्वाभ्यां स्थानाभ्यां पापं कर्म ३९४. जीव दो स्थानों से पाप कर्म का बन्ध बन्धन्ति, तद्यथा-करते हैं
रागेण चैव दोषेण चैव ।
राग से, द्वेष से ।
जीवा द्वाभ्यां स्थानाभ्यां पापं कर्म ३६५. जीव दो स्थानों से पाप-कर्म की उदीरणा उदीरयन्ति, तद्यथाआभ्युपगमिक्या चैव वेदनया,
करते हैं- आभ्युपगमिकी ( स्वीकृत
तपस्या आदि) वेदना से, औपक्रमिकी ( रोग आदि ) वेदना से ।
औपक्रमिया चैव वेदनया ।
जीवा द्वाभ्यां स्थानाभ्यां पापं कर्म ३६६. जीव दो स्थानों से पाप कर्म का वेदन वेदयन्ति तद्यथा— अभ्युपगमक्या चैव वेदनया,
करते हैं
आभ्युपगमिकी वेदना से,
औपक्रमिक्या चैव वेदनया ।
औपक्रमकी वेदना से । १२९
करते हैं
जीवा द्वाभ्यां स्थानाभ्यां पापं कर्म ३६७. जीव दो स्थानों से पाप कर्म का निर्जरण निर्जरयन्ति तद्यथाआभ्युपगमिवया चैव वेदनया, औपaमिक्या चैव वेदनया ।
अभ्युपगमकी वेदना से, औपक्रमिक वेदना से ।
www.jainelibrary.org