________________
६४
भगवई
श. १२ : उ. ६ : सू. १२३
णं पुरथिमेणं चदे उवदंसेति, पचत्थिमेण चन्द्रः उपदर्शयति, पाश्चात्येन राहुः । राहू। यदा णं राहू आगच्छमाणे वा यदा राहुः आगच्छन् वा गच्छन् वा गच्छमाणे वा विउब्वमाणे वा विकुर्वाणः वा परिचारयमाणः वा परियारेमाणे वा चंदलेस्सं पञ्चत्थिमेणं चन्द्रलेश्यां पाश्चात्येन आवृत्य आवरेत्ता णं पुरस्थिमेणं वीतीवयइ तदा पौरस्त्येन व्यतिव्रजति तदा पाश्चात्येन णं पचत्थिमेणं चंदे उवदंसेति चन्द्रः उपदर्शयति, पौरस्त्येन राहुः । पुरस्थिमेणं राहू। एवं जहा पुरथिमेणं पचत्थिमेण य दो एवं यथा पौरस्त्येन पाश्चात्येन च द्वौ आलावगा भणिया एवं दाहिणेणं आलापको भणितौ, एवं दक्षिणेन उत्तरेण य दो आलावगा भाणियब्वा। उत्तरेण च द्वौ आलापको भणितव्यौ। एवं उत्तरपुरस्थिमेणं दाहिणपञ्चत्थि- एवं उत्तरपौरस्त्येन दक्षिणपाश्चात्येन च मेण य दो आलावगा भाणियब्वा। एवं द्वौ आलापको भणितव्यौ। एवं दाहिणपुरथिमेणं उत्तरपञ्चत्थिमेण य दो दक्षिणपौरस्त्येन उत्तरपाश्चात्येन च द्वौ आलावगा भाणियव्वा एवं चेव जाव आलापको भणितव्यौ एवं चैव यावत् तदा णं उत्तरपञ्चत्थिमेणं चंदे उवदंसेति, तदा उत्तरपाश्चात्येन चन्द्रः दाहिणपुरत्थिमेणं राहू।
उपदर्शयति, दक्षिणपौरस्त्येन राहः। जदा गं राहू आगच्छमाणे वा यदा राहुः आगच्छन् वा गच्छन् वा गच्छमाणे वा विउब्वमाणे वा विकुर्वाणः वा परिचारयमाणः वा परियारेमाणे वा चंदलेस्सं आवरेमाणे- चन्द्रलेश्याम् आवृण्वन्-आवृण्वन् आवरेमाणे चिट्ठइ तदा णं मणुस्सलोए तिष्ठति तदा मनुष्यलोके मनुष्याः मणुस्सा वदंति-एवं खलु राहू चंदं वदन्ति-एवं खलु राहुः चन्द्रं गृह्णाति, गेण्हति, एवं खलु राहू चंदं गेण्हति। एवं खलु राहुः चन्द्रं गृह्णाति।
चन्द्रमा दिखाई देता है और पश्चिम में राहु। जब राहु आता हुआ, जाता हुआ, विक्रिया करता हुआ अथवा परिचारणा करता हुआ चन्द्रलेश्या को पश्चिम की ओर से आवृत कर पूर्व की ओर जाता है, तब पश्चिम में चन्द्रमा दिखाई देता है और पूर्व में राहु। इस प्रकार जैसे पूर्व और पश्चिम के दो आलापक कहे गए हैं, इसी प्रकार दक्षिण व उत्तर के भी दो आलापक वक्तव्य हैं। इसी प्रकार उत्तर-पूर्व और दक्षिण-पश्चिम के भी दो आलापक वक्तव्य हैं। इसी प्रकार दक्षिण-पूर्व और उत्तर-पश्चिम के दो आलापक वक्तव्य हैं। इसी प्रकार पूर्ववत् यावत् तब उत्तर-पश्चिम में चन्द्रमा दिखाई देता है और दक्षिण-पूर्व में राहु। जब राहु आता हुआ, जाता हुआ, विक्रिया करता हुआ अथवा परिचारणा करता हुआ चन्द्रलेश्या को आवृत करता हुआ, आवृत करता हुआ स्थित होता है तब मनुष्य लोक में मनुष्य कहते हैं-इस प्रकार निश्चित ही राहु चन्द्रमा का ग्रहण करता है, राहु चंद्रमा का ग्रहण करता है। जब राहु आता हुआ, जाता हुआ, विक्रिया करता हुआ अथवा परिचारणा करता हुआ चन्द्र लेश्या को आवृत कर पार्श्व से जाता है, तब मनुष्य लोक में मनुष्य कहते हैंचन्द्रमा के द्वारा राहु की कुक्षि का भेदन हुआ है, चन्द्रमा के द्वारा राहु की कुक्षि का भेदन हुआ है। जब राहु आता हुआ, जाता हुआ, विक्रिया करता हुआ अथवा परिचारणा करता हुआ चन्द्रलेश्या को आवृत कर पीछे हटता है, दूर जाता है तब मनुष्य लोक में मनुष्य कहते हैंराहु के द्वारा चन्द्रमा को छोड़ दिया गया है, राहु के द्वारा चन्द्रमा को छोड़ दिया गया है। जब राहु आता हुआ, जाता हुआ, विक्रिया करता हुआ अथवा परिचारणा करता हुआ चन्द्रलेश्या को आवृत कर नीचे सपक्ष, सप्रतिदिशि-समान दिशा और विदिशा को आवृत कर स्थित होता है, तब मनुष्य लोक में मनुष्य कहते हैं-राहु के द्वारा चन्द्रमा का ग्रहण कर लिया गया है, राहु के द्वारा चंद्रमा का ग्रहण कर लिया गया है।
जदा णं राह आगच्छमाणे वा यदा राहुः आगच्छन् वा गच्छन् वा गच्छमाणे वा विउब्वमाणे वा विकुर्वाणः वा परिचारयमाणः वा परियारेमाणे वा चंदलेस्सं आवरेत्ता णं चन्द्रलेश्याम आवृत्य पार्श्वेन पासेणं वीतीवयइ तदा णं मणुस्सलोए व्यतिव्रजति तदा मनुष्यलोके मनुष्याः मणुस्सा वदंति–एवं खलु चदेणं राहुस्स वदन्ति-एवं खलु चन्द्रेण राहोः कुक्षिः कुच्छी भिन्ना, एवं खलु चदेणं राहुस्स भिन्ना, एवं खलु चन्द्रेण राहोः कुक्षिः कुच्छी भिन्ना।
भिन्ना। जदा णं राहू आगच्छमाणे वा यदा राहुः आगच्छन् वा गच्छन् वा गच्छमाणे वा विउब्वमाणे वा विकुर्वाणः वा परिचारयमाणः वा परियारेमाणे वा चंदलेस्सं आवरेत्ता णं चन्द्रलेश्याम् आवृत्य प्रत्यवष्कते तदा पच्चोसक्कइ तदा णं मणुस्सलोए मनुष्यलोके मनुष्याः वदन्ति-एवं खलु मणुस्सा वदंति-एवं खलु राहुणा चंदे राहुना चन्द्रः वान्तः, एवं खलु राहुना वंते, एवं खलु राहुणा चंदे वंते। जदा णं राहू आगच्छमाणे वा यदा राहः आगच्छन् वा गच्छन् वा गच्छमाणे वा विउव्वमाणे वा विकुर्वाणः वा परिचारयमाणः वा परियारेमाणे वा चंदलेस्सं अहे सपक्विं चन्द्रलेश्याम् अधःसपक्षं सप्रतिदिशम् सपडिदिसिं आवरेत्ता णं चिट्ठइ तदा णं आवृत्य तिष्ठति तदा मनुष्यलोके मणुस्सलोए मणुस्सा वदंति-एवं खलु मनुष्याः वदन्ति-एवं खलु राहुना चन्द्रः राहुणा चंदे घत्थे, एवं खलु राहुणा चंदे ग्रस्तः, एवं खलु राहुना चन्द्रः ग्रस्तः। पत्थे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org