________________
परिशिष्ट-५:श. १६ : उ. १: सू. १-१३
४७४
भगवती वृत्ति
मित्याह-'न विणे' त्यादि।
अग्न्यधिकारादेवाग्नितप्तलोहमधिकृत्याह१६/६. 'पुरिसे णं भंते!' इत्यादि, 'अयं ति लोहं 'अयकोटुंसि' त्ति
लोहप्रतापनार्थे कुशूले 'उविहमाणे व' त्ति उत्क्षिपन् वा
'पब्विहमाणे ब' त्ति प्रक्षिपन् वा 'इंगालकड्डिणि' त्ति ईषद्वकाग्रा अथ षोडशं शतकम्
लोहमययष्टिः 'भत्थ' त्ति ध्मानखल्ला, इह चायःप्रभृतिपदार्थ
निर्वर्त्तकजीवानां पञ्चक्रियत्वमविरतिभावेनावसेयमिति।
१६/७. 'चम्मेढे' त्ति लोहमयः प्रतलायतो लोहादिकुट्टनप्रयोजनो प्रथम उद्देशकः
लोहकाराद्युपकरणविशेषः, 'मुट्ठिए' त्ति लघुतरो घनः व्याख्यातं पञ्चदशं शतं। तत्र चैकेन्द्रियादिषु गोशालक
'अहिगरणिखोडि' ति यत्र काष्ठेऽधिकरणी निवेश्यते जीवस्यानेकधा जन्म मरणं चोक्तं, इहापि जीवस्य जन्म
'उदगदोणि' त्ति जलभाजनं यत्र तप्तं लोहं शीतलीकरणाय मरणाधुच्यते इत्येवंसम्बन्धस्यास्येमुद्देशकाभिधानसूचिका क्षिप्यते 'अहिगरणसाल' त्ति लोहपरिकर्मगृहम्। गाथा
प्राक्क्रियाः प्ररूपितास्तासु चाधिकरणिकी, सा चाधिकरणि'अहिगरणी' त्यादि, 'अहिगरणि' त्ति अधिक्रियते-ध्रियते
नोऽधिकरणे सति भवतीत्यतस्तद्वयनिरूपणायाहकुट्टनार्थ लोहादि यस्यां साऽधिकरणी-लोहकाराद्युपकरण- १६/८. 'जीवे ण' मित्यादि, 'अहिगरणीवि' त्ति अधिकरणंविशेषस्तत्प्रभृतिपदार्थविशेषितार्थविषय उद्देशकोऽधिकरण्ये.
दुर्गतिनिमित्तं वस्तु तच्च विवक्षया शरीरमिन्द्रियाणि च तथा वोच्यते, स चात्र प्रथमः, 'जर' त्ति जराद्यर्थविषयत्वाज्जरेति
बाह्यो हलगन्त्र्यादिपरिग्रहस्तस्यास्तीत्यधिकरणी जीवः। द्वितीयः, 'कम्मे' त्ति कर्मप्रकृतिप्रभृतिकार्थविषयत्वात्कर्मेति
'अहिकरणंपि' त्ति शरीराद्यधिकरणेभ्यः कथञ्चिदव्यतिरिक्ततृतीयः, 'जावइयं' ति 'जावइय' मित्यनेनादिशब्देनोपलक्षितो त्वादधिकरणं जीवः। जावइयमिति चतुर्थः, 'गंगदत्त' त्ति गङ्गदत्तदेववक्तव्यताप्रति- १६/९. एतच्च द्वयं जीवस्याविरतिं प्रतीत्योच्यते तेन यो विरतिमान् बद्धत्वाद् गङ्गदत्त एव पञ्चमः, 'सुमिणे य' त्ति स्वप्नविषय
असौ शरीरादिभावेऽपि नाधिकरणी त्वात्स्वप्न इति षष्ठः, 'उवओग' त्ति उपयोगार्थप्रतिपादक- नाप्यधिकरणमविरतियुक्तस्यैव शरीरादेरधिकरणत्वादिति। त्वादुपयोग एव सप्तमः, 'लोग' त्ति लोकस्वरूपाभिधायक
एतदेव चतुर्विंशतिदण्डके दर्शयतित्वाल्लोक एवाष्टमः, 'बलि' त्ति बलिसम्बन्धिपदार्थाभिधायि. १६/१०. 'नेरइए' इत्यादि, अधिकरणी जीव इति प्रागुक्तं, स च कत्वाद्बलिरेव नवमः, 'ओहि' त्ति अवधिज्ञानप्ररूपणार्थत्वाद- दूरवर्त्तिनाऽप्यधिकरणेन स्याद् यथा गोमान् इत्यतः पृच्छतिवधिरेव दशमः, 'दीव' त्ति द्वीपकुमारवक्तव्यतार्थो द्वीप १६/११. 'जीवे ण' मित्यादि, 'साहिगरणि' त्ति सह-सहभाविनाऽधिएवैकादशः 'उदहि' त्ति उदधिकुमारविषयत्वादुदधिरेव द्वादश
करणेन-शरीरादिना वर्त्तत इति समासान्तेन्विधिः साधिकरणी, 'दिसि' त्ति दिक्कुमारविषयत्वाद्दिगेव त्रयोदशः, 'थणिए' त्ति संसारिजीवस्य शरीरेन्द्रियरूपाधिकरणस्य सर्वदेव स्तनितकुमारविषयत्वात्स्तनित एव चतुर्दश इति।
सहचारित्वात् साधिकरणत्वमुपदिश्यते, शस्त्राद्यधिकरणापेक्षया तत्राधिकरणीत्युद्देशकार्थप्रस्तावनार्थमाह
तु स्वस्वामिभावस्य तदविरतिरूपस्य सहवर्त्तित्वाज्जीवः १६/१. 'तेण' मित्यादि, 'अत्थि' त्ति अस्त्ययं पक्षः 'अहिगरणिंसि' त्ति साधिकरणीत्युच्यते, अत एव वक्ष्यति
अधिकरण्यां 'वाउयाए' त्ति वायुकायः 'वक्कमइ' त्ति व्युत्क्रामति १६/१२. 'अविरई पडुच्च' त्ति, अत एव संयतानां शरीरादिसद्भावेऽअयोधनाभिघातेनोत्पद्यते, अयं चाक्रान्तसम्भवत्वेनादावचेतन
प्यविरतेरभावान्न साधिकरणित्वं, 'निरहिगरणि' त्ति तयोत्पन्नोऽपि पश्चात्सचेतनीभवतीति सम्भाव्यत इति।
निर्गतमधिकरणमस्मादिति निरधिकरणी समासान्तविधेः उत्पन्नश्च सन् म्रियत इति प्रश्नयन्नाह
अधिकरणदूरवर्तीत्यर्थः, स च न भवति, अविरतेरधिकरण१६/२-४. 'सं भंते' इत्यादि, 'पुढे' त्ति स्पृष्टः स्वकायशस्त्रादिना भूताया अदूरवर्त्तित्वादिति, अथवा सहाधिकरणिभिःसशरीरश्च । कडेवरान्निष्क्रामति कार्मणाद्यपेक्षया
पुत्रमित्रादिभिर्वर्त्तत इति साधिकरणी, कस्यापि जीवस्य औदारिकाद्यपेक्षया त्वशरीरीति।
पुत्रादीनामभावेऽपि तद्विषयविरतेरभावात्साधिकरणित्वमवअग्निसहचरत्वाद्वायोर्वायुसूत्रानन्तरमग्निसूत्रमाह
सेयमत एव नो निरधिकरणीत्यपि मन्तव्यमिति। १६/५. 'इंगाले' त्यादि, 'इंगालकारियाए' त्ति अङ्गारान् करोतीति अधिकरणाधिकारादेवेदमाह
अङ्गारकारिका-अग्निशकटिका तस्यां, न केवलं १६/१३. 'जीवे ण' मित्यादि, 'आयाहिगरणि' त्ति अधिकरणी कृष्यातस्यामग्निकायो भवति 'अन्नेऽविऽत्थ' त्ति अन्योऽप्यत्र दिमान् आत्मनाऽधिकरणी आत्माधिकरणी, ननु यस्य कृष्यादि वायुकायो व्युत्क्रामति, यत्राग्निस्तत्र वायुरितिकृत्वा, कस्मादेव- नास्ति स कथमधिकरणीति?, अत्रोच्यते, अविरत्यपेक्षयेति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org