________________
भगवती वृत्ति
४६३ परिशिष्ट-५ : श. १४ : उ. ६ : सू. ११४-१३१ 'सारस्सयमाइच्चा वण्ही वरुणा य गहतोया य।
क्रमव्यवस्थितानां प्रत्येकं पूर्वापरतटयोर्दश दश काञ्चनाभितुसिया अव्वाबाहा अग्गिच्चा चेव रिट्ठा य॥४॥' इति
धाना गिरयः सन्ति ते च शतं भवन्ति, एवं देवकुरुष्वपि (सारस्वता आदित्या वह्नयो वरुणाश्च गर्दतोयाश्च तुषिता शीतोदानद्याः सम्बन्धिनां निषदहदादीनां पञ्चानां महाअव्याबाधा अग्न्याश्चैव रिष्ठाश्च।)।
हृदानामिति, तदेवं द्वे शते, एवं धातकीखण्डपूर्वार्धादिष्वप्य१४/११४. 'अच्छिपत्तंसि' अक्षिपत्रे-अक्षिपक्ष्मणि 'आबाहं व' त्ति तस्तेष्विति॥ ईषद्बाधां 'पबाहं व' त्ति प्रकृष्टबाधां 'वाबाह' ति क्वचित् तत्र तु
चतुर्दशशतेऽष्टमः॥१४-८॥ 'व्याबाधां' विशिष्टामाबाधां 'छविच्छेयं' ति शरीरच्छेदम् 'एसुहमं च णं' ति 'इति सूक्ष्मम्' एवं सूक्ष्म यथा
नवम उद्देशकः भवत्येवमुपदर्शयन्नाट्यविधिमिति प्रकृतं।
अनन्तरोद्देशकान्त्यसूत्रेषु देवानां चित्रार्थविषयं सामर्थ्यमुक्तं, १४/११५-११६. 'सपाणिण' त्ति स्वकपाणिना से कहमियाणिं
तस्मिंश्च सत्यपि यथा तेषां स्वकर्मलेश्यापरिज्ञानसामर्थ्य पकरेइ' त्ति यदि शक्रः शिरसः कमण्डल्वां प्रक्षेपणे
कथञ्चिन्नास्ति तथा साधोरपीत्याद्यर्थनिर्णयार्थो प्रभुस्तत्क्षेपणं कथं तदानीं करोति?, उच्यते, 'छिंदिया छिंदिया
नवमोद्देशकोऽभिधीयते, इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्व णं' ति छित्त्वा २ क्षुरप्रादिना कूष्माण्डादिकमिव
१४/१२३. 'अणगारे ण' मित्यादि, अनगारः 'भावितात्मा' संयमश्लक्ष्णखण्डीकृत्येत्यर्थः, वाशब्दो विकल्पार्थः प्रक्षिपेत्
भावनया वासितान्तःकरणः आत्मनः सम्बन्धिनी कर्मणो कमण्डल्वा, 'भिंदिय' ति विदार्योध्र्वपाटनेन शाटकादिकमिव,
योग्या लेश्या-कृष्णादिका कर्मणो वा लेश्या-'लिश श्लेषणे' 'कुट्टिय' त्ति कुट्टयित्वा उदूरखलादौ तिलादिकमिव, 'चुन्निय' त्ति
इति वचनात् सम्बन्धःकर्मलेश्या तां न जानाति विशेषतो न चूर्णयित्वा शिलायां शिलापुत्रकादिना गन्धद्रव्यादिकमिव 'ततो
पश्यति च सामान्यतः, कृष्णादिलेश्यायाः कर्मद्रव्यश्लेषणस्य पच्छ' त्ति कमण्डलुप्रक्षेपणानन्तरमित्यर्थः 'परिसंघाएज्ज' त्ति
चातिसूक्ष्मत्वेन छद्मस्थज्ञानागोचरत्वात्, 'तं पुण जीवं' ति यो मीलयेदित्यर्थः 'एसुहमं च णं पक्खिवेज्ज' त्ति कमण्डल्वामिति
जीवः कर्मलेश्यावांस्तं पुनः 'जीवम्' आत्मानं 'सरूविं' ति सह प्रकृतं।
रूपेण-रूपरूपवतोरभेदाच्छरीरेण वर्तते योऽसौ समासान्तविधेः १४/११८. 'जंभग' त्ति जम्भन्ते-विज़म्भन्ते स्वच्छन्दचारितया
सरूपी तं सरूपिणं सरीरमित्यर्थः अत एव 'सकर्मलेश्य चेष्टन्ते ये ते जुम्भकाः तिर्यग्लोकवासिनो व्यन्तरदेवाः,
कर्मलेश्यया सह वर्तमानं जानाति शरीरस्य चक्षुर्ग्राह्यत्वा'पमुझ्यपक्कीलिय' त्ति प्रमुदिताश्च ते-तोषवन्तः
ज्जीवस्य च कथञ्चिच्छरीराव्यतिरेकादिति। प्रक्रीडिताश्च-प्रकृष्टक्रीडाः प्रमुदितप्रक्रीडिताः, 'कंदप्परइ' त्ति
'सरूविं सकम्मलेस्सं' ति प्रागुक्तम्, अथ तदेवाधिकृत्य अत्यर्थं केलिरतिकाः 'मोहणसील' त्ति निधुवनशीलाः 'अजसं'
प्रश्नान्नाहत्ति उपलक्षणत्वादस्यानर्थं प्राप्नुयात् 'जसं' ति उपलक्षण
१४/१२४. 'अत्थि ण' मित्यादि, 'सरूविं' ति सह रूपेण-मूर्त्ततया ये त्वादस्यार्थ-वैक्रियलब्ध्यादिकं प्राप्नुयात वैरस्वामिवत्
ते 'सरूपिणः' वर्णादिमन्तः 'सकम्मलेस्स' त्ति पूर्ववत् शापानुग्रहकरणसमर्थत्वात् तच्छीलत्वाच्च तेषामिति। १४/११९. 'अन्नजंभये' त्यादि अन्ने भोजनविषये तदभावसद्भावाल्पत्व
'पुद्गलाः' स्कन्धरूपाः 'ओभासंति' त्ति प्रकाशन्ते। बहुत्वसरसत्वनीरसत्वादिकरणतो जम्भन्ते-विजृम्भन्ते ये ते ।
१४/१२५. 'लेसाओ' त्ति तेजांसि 'बहिया अभिनिस्सडाओ' त्ति तथा, एवं पानादिष्वपि वाच्यं, नवरं 'लेणं' ति लयनं-गृहं
बहिस्तादभिनिःसृता-निर्गताः, इह च यद्यपि चन्द्रादिविमान'पुप्फफलजंभग' त्ति उभयज़म्भकाः, एतस्य च स्थाने
पुद्गला एव पृथिवीकायिकत्वेन सचेतनत्वात्सकर्मलेश्या'मंतजंभग' त्ति वाचनान्तरे दृश्यते, 'अवियत्तजंभग' त्ति
स्तथाऽपि तन्निर्गतप्रकाशपुद्गलानां तद्धेतुकत्वेनोपचारात्सअव्यक्ता अन्नाद्यविभागेन जृम्भका ये ते तथा, क्वचित्तु
कर्मलेश्यत्वमवगन्तव्यमिति। 'अहिवइजंभगं' त्ति दृश्यते तत्र चाधिपतौ-राजादिनायकविषये
पुद्गलाधिकारादिदमाहजृम्भका ये ते तथा।
१४/१२६. 'नेरइयाण' मित्यादि, 'अत्त' त्ति आ-अभिविधिना १४/१२०. 'सव्वेसु चेव दीहवेयड्ढेसु' त्ति 'सर्वेषु' प्रतिक्षेत्रं तेषां
त्रायन्ते-दुःखात् संरक्षन्ति सुखं चोत्पादयन्तीति आत्राः आप्ता भावात् सप्तत्यधिकशतसङ्ख्येषु 'दीर्घविजयाट्टेषु' पर्वतविशेषेषु,
वा-एकान्तहिताः, अत एव रमणीया इति वृद्धाख्यातं, एते च दीर्घग्रहणं च वर्तुलविजयार्द्धव्यवच्छेदार्थं, 'चित्तविचित्तज- ये मनोज्ञा प्राग् व्याख्यातास्ते दृश्या। मगपव्वएस' त्ति देवकुरुषु शीतोदानद्या उभयपार्श्वश्चित्रकटो १४/१२९. तथा 'इटे' त्यादि प्राग्वत्। विचित्रकूटश्च पर्वतः तथोत्तरकुरुषु शीताभिधाननद्या उभयतो पुद्गलाधिकारादिदमाहयमकसमकाभिधानौ पर्वतौ स्तस्तेषु, 'कंचणपव्वएसु' त्ति १४/१३०,१३१. 'देवे ण' मित्यादि, 'एगा णं सा भासा भास' त्ति उत्तरकुरुषु शीतानदीसम्बन्धिनां पञ्चानां नीलवदादिह्रदानां एकाऽसौ भाषा, जीवैकत्वेनोपयोगैकत्वात्, एकस्य जीवस्यैकदा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org