________________
भगवती वृत्ति
४५६ परिशिष्ट-५:श. १४ : उ.६: सू. ७१-७५ 'तिरियपव्वयं' ति तिरश्चीनं पर्वतं गच्छतो मार्गावरोधकं 'तिरियं 'कथं' केन प्रकारेण तदानीं प्रकरोति?-प्रवर्त्तत इत्यर्थः, भित्तिं व' त्ति तिर्यग्भित्तिं-तिरश्चीनां प्राकारवरण्डिकादिभित्तिं 'नेमिपडिरूवर्ग' ति नेमिः-चक्रधारा तद्योगाच्चक्रमपि पर्वतखण्डं वेति 'उल्लंघेत्तए' त्ति सकदुल्लङ्घने 'पल्लंघेत्तए व' नेमिः-तत्प्रतिरूपकं-वृत्ततया तत्सदृशं स्थानमिति शेषः, 'तिन्नि त्ति पुनः पुनर्लङ्घनेनेति।
जोयणे त्यादौ यावत्करणादिदं दृश्यं-'सोलस य चतुर्दशशते पञ्चमः॥१४-५॥
जोयणसहस्साई दो य सयाइं सत्तावीसाहियाई कोसतियं
अट्ठावीसाहियं धणुसयं तेरस य अंगुलाई' ति, 'उवरिं' ति षष्ठम उद्देशकः
उपरिष्टात् 'बहुसमरमणिज्जे' त्ति अत्यन्तसमो रम्यश्चेत्यर्थः
'जाव मणीणं फासो' त्ति भूमिभागवर्णकस्तावद्वाच्यो पञ्चमोद्देशके नारकादिजीववक्तव्यतोक्ता षष्ठेऽपि सैवोच्यते
यावन्मणीनां स्पर्शवर्णक इत्यर्थः, स चायं-'से इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्
जहानामए-आलिंगपोक्खरेइ वा मुइंगपोक्खरेइ वा' इत्यादि, १४/७१. 'रायगिहे' इत्यादि, 'किमाहार' ति किमाहारयन्तीति किमाहाराः 'किंपरिणाम' त्ति किमाहारितं सत्परिणामयन्तीति
आलिङ्गपुष्करं मुरजमुखपुटं-मईलमुखपुटं तद्वत्सम इत्यर्थः, तथा
'सच्छाएहिं सप्पभेहिं समरीईहिं सउज्जोएहिं नाणाविहपंचवन्नेहिं किंपरिणामाः 'किंजोणीय' त्ति का योनिः-उत्पत्तिस्थानं येषां ते
मणीहिं उवसोहिए तं जहा-किण्हेहिं ५' इत्यादि वर्णगन्धरसकिंयोनिकाः, एवं किंस्थितिकाः, स्थितिश्च अवस्थानहेतुः,
स्पर्शवर्णको मणीनां वाच्य इति। 'अब्भुग्णयमूसियवन्नओ' त्ति अत्रोत्तरं क्रमेणैव दृश्यं व्यक्तं च, नवरं 'पुग्गलजोणीय' त्ति
अभ्युद्गतोच्छ्रितादिः प्रासादवर्णको वाच्य इत्यर्थः, स च पुद्गलाः-शीतादिस्पर्शा योनी येषां ते तथा, नारका हि
पूर्ववत्, 'उल्लोए' त्ति उल्लोकः उल्लोचो वा-उपरितलं शीतयोनय उष्णयोनयश्चेति, 'पोग्गलट्ठिइय' त्ति पुद्गला
'पउमलयाभत्तिचित्ते' ति पद्मानि लताश्च आयुष्ककर्मपुद्गलाः स्थितिर्येषां नरके स्थितिहेतुत्वात्ते तथा,
पद्मलतास्तद्रूपाभिक्तिभिः-विच्छित्तिभिश्चित्रो यः स तथा, अथ कस्मात्ते पुद्गलस्थितयो भवन्तीत्यत आह-'कम्मोवगे'
यावत्करणादिदं दृश्य-'पासाइए दरिसणिज्जे अभिरूवे' त्ति, त्यादि कर्म-ज्ञानावरणादि पुद्गलरूपमुपगच्छन्ति-बन्धन
'मणिपेढिया अट्ठजोयणिया जहा वेमाणियाणं' ति मणिपीठिका द्वारेणोपयान्तीति कर्मोपगाः कर्मनिदानं नारकत्वनिमित्तं
वाच्या, सा चायामविष्कम्भाभ्यामष्टयोजनिका यथा कर्म बन्धनिमित्तं वा येषां ते कर्मनिदानाः, तथा कर्मणः
वैमानिकानां सम्बधिनी न तु व्यन्तरादिसत्केव, तस्या कर्मपुद्गलेभ्यः सकाशात् स्थितिर्येषां ते कर्मस्थितयः, तथा
अन्यथास्वरूपत्वात्, सा पुनरेवं-'तस्स णं 'कम्मुणामेव विप्परियासमेति' त्ति कर्मणैव हेतुभूतेन मकार
बहुसमरमणिज्जस्सभूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं आगमिकः विपर्यासं-पर्यायान्तरं पर्याप्तापर्याप्तादिकमायान्ति
एगं मणिपेढियं विउव्वइ, सा णं मणिपेढिया अट्ठ जोयणाई प्राप्नुवन्ति अतस्ते पुद्गलस्थितयो भवन्तीति।
आयामविक्खंभेणं पन्नत्ता चत्तारि जोयणाई बाहल्लेणं आहारमेवाश्रित्याह
सव्वरयणामई अच्छा जाव पडिरूव' त्ति, 'सयणिज्जवन्नओ' त्ति १४/७२,७३. 'नेरइया ण' मित्यादि, 'वीइदव्वाई' ति वीचिः
शयनीयवर्णको वाच्यः, स चैवं-'तस्स णं देवसयणिज्जस्स विवक्षितद्रव्याणां तदवयवानां च परस्परेण पृथग्भावः 'वीचिर्
इमेयारूवे वन्नावासे पण्णत्ते' वर्णकव्यासः-वर्णकविस्तरः, 'तं पृथग्भावे' इति वचनात्, तत्र वीचिप्रधानानि द्रव्याणि
जहा नाणामणिमया पडिपाया सोवन्निया पाया णाणामणिमयाई वीचिद्रव्याणि एकादिप्रदेशन्यूनानीत्यर्थः, एतन्निषेधाद
पायसीसगाई' इत्यादिरिति, 'दोहि य अणीएहिं' ति वीचिद्रव्याणि, अयमत्र भावः-यावता द्रव्यसमुदायेनाहारः पूर्यते
अनीकं सैन्यं 'नट्टाणीएण यत्ति नाट्यं-नृत्यं तत्कारकमनीकंस एकादिप्रदेशोनो वीचिद्रव्याण्युच्यते, परिपूर्णस्त्ववीचि
जनसमूहो नाट्यानीकं, एवं गन्धर्वानीकं नवरं गन्धर्व-गीतं, द्रव्याणीति टीकाकारः, चूर्णिकारस्त्वाहारद्रव्यवर्गणामधिकृत्येदं
'महये' त्यादि यावत्करणादेवं दृश्यं–'महयाहयनट्टगीयवाइव्याख्यातवान्, तत्र च याः सर्वोत्कृष्टाहारद्रव्यवर्गणास्ता
यतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं' ति व्याख्या अवीचिद्रव्याणि, यास्तु ताभ्य एकादिना प्रदेशेन हीनास्ता
चास्य प्राग्वत्, इह च यत् शक्रस्य सुधर्मसभालक्षणवीचिद्रव्याणीति, 'एगपएसऊणाइंपि दव्वाइं' ति
भोगस्थानसद्भावेऽपि भोगार्थं नेमिप्रतिरूपकादिविकुर्वणं एकप्रदेशोनान्यपि अपिशब्दादनेकप्रदेशोनान्यपीति।
तज्जिनास्थ्नामाशातनापरिहारार्थं, सुधर्मसभायां हि माणवके अनन्तरं दण्डकस्यान्ते वैमानिकानामाहारभोग उक्तः, अथ स्तम्भे जिनास्थीनि समुद्गकेषु सन्ति, तत्प्रत्यासत्तौ च वैमानिकविशेषस्य कामभोगोपदर्शनायाह
भोगानुभवने तदबहुमानः कृतः स्यात् स चाशातनेति। १४/७४. 'जाहे ण' मित्यादि, 'जाहे' त्ति यदा 'भोगभोगाई ति १४/७५. 'सिंहासणं विउव्वई' ति सनत्कुमारदेवेन्द्रः सिंहासनं
भुज्यन्त इति भोगाः-स्पर्शादयः भोगार्हा भोगा भोगभोगाः विकुरुते न तु शक्रेशानाविव देवशयनीयं, स्पर्शमात्रेण तस्य मनोज्ञस्पर्शादय इत्यर्थः तान् ‘से कहमियाणिं पकरेइ' त्ति अथ परिचारकत्वान्न शयनीयेन प्रयोजनमिति भावः, 'सपरिवारं' ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org