________________
सारिता
परिशिष्ट-५ : श. १४ : उ.१ : सू. ४-१४ ४ ५४
भगवती वृत्ति पुरुषस्य शीघ्र गत्यादिकं भवतीत्यतो बहुविशेषणोपादानमिति, अनन्तरं गतिमाश्रित्य नारकादिदण्डक उक्तः , 'आउंटियं' ति सङ्कोचितं 'विक्खिन्नं' ति 'विकीर्णा' प्रसारितां अथानन्तरोत्पन्नत्वादि प्रतीत्यापरं तमेवाह'साहरेज्ज' त्ति ‘साहरेत्; सङ्कोचयेत् 'विक्खिरेज्ज' त्ति १४/४,५. 'नेरझ्या ण' मित्यादि, 'अणंतरोववन्नग' त्ति न विद्यते विकिरेत्-प्रसारयेत् 'उम्मिसियं' ति 'उन्मिषितम्' उन्मीलितं अन्तरं-समयादिव्यवधानं उपपन्ने-उपपाते येषां ते 'निमिसेज्ज' त्ति निमीलयेत्, 'भवेयारूवे' त्ति काक्वाऽध्येयं, अनन्तरोपपन्नकाः 'परंपरोववन्नग' त्ति परम्परा-द्विवादिसमयता काकुपाठे चायमर्थः स्यात् यदुतैवं मन्यसे त्वं गौतम ! उपपन्ने-उपपाते येषां ते परम्परोपपन्नकाः, भवेत्तद्रूपं-भवेत्स स्वभावः शीघ्रतायां नरकगतेस्तद्विषयस्य च । 'अणंतरपरंपरअणुववन्नग' त्ति अनन्तरं-अव्यवधानं परम्परं यदुक्तं विशेषणपुरुषबाहुप्रसारणादेरिति एवं गौतममतमाशङ्कय च-द्वित्रादिसमयरूपमविद्यमानं उत्पन्नं-उत्पादो येषां ते तथा, भगवानाह-नायमर्थः समर्थः, अथ कस्मादेवमित्याह-'नेरइयाण' एते च विग्रहगतिकाः, विग्रहगतौ हि द्विविधस्याप्युत्पादस्यामित्यादि, अयमभिप्रायः- नारकाणां गतिरेकद्वित्रिसमया विद्यमानत्वादिति॥ बाहुप्रसारणादिका चासङ्ख्येय-समययेति कथं तादृशी अथानन्तररोपपन्नादीनाश्रित्यायुर्बन्धमभिधातुमाहगतिर्भवति नारकाणामिति, तत्र च ‘एगसमएण व' त्ति एकेन १४/६-८. 'अणंतरे' त्यादि, इह चानन्तरोपन्नानामनन्तरपरम्परानुपसमयेनोपपद्यन्त इति योगः, ते च ऋजुगतावेव, वाशब्दो पन्नानां च चतुर्विधस्याप्यायुषः प्रतिषेधोऽध्येतव्यः, विकल्पे, इह च विग्रहशब्दो न सम्बन्धितः, तस्यामवस्थायां
तथाविधाध्यवसायस्थानाभावेन तस्यैकसामायिकस्याभावात्, 'दुसमएण व' त्ति द्वौ समयौ यत्र सर्वजीवानामायुषो बन्धाभावात्, स्वायुषस्त्रिभागादौ च शेषे स द्विसमयस्तेन विग्रहेणेति योगः, एवं त्रिसमयेन वा बन्धसद्भावात्, परम्परोपपन्नकास्तु स्वायुषः षण्मासे शेषे विग्रहेण-वक्रेण, तत्र द्विसमयो विग्रह एवं यदा भरतस्य पूर्वस्या मतान्तरेणोत्कर्षतः षण्मासे जघन्यतश्चान्तर्मुहूर्ते शेषे दिशो नरके पश्चिमायामुत्पद्यते तदैकेन समयेनाधो याति भवप्रत्ययात्तिर्यग्मनुष्यायुषी एव कुर्वन्ति नेतरे इति, ‘एवं जाव द्वितीयेन तु तिर्यगुत्पत्तिस्थानमिति, त्रिसमयविग्रहस्त्वेवं यदा वेमाणिय' त्ति अनेनोक्तालापकत्रययुक्तश्चतुर्विंशतिदण्डभरतस्य पूर्वदक्षिणाया दिशो नारकेऽपरोत्तरायां दिशि कोऽध्येतव्य इति सूचितं, यश्चात्र विशेषस्तं दर्शयितुमाह-'नवरं गत्वोत्पद्यते तदैकेन समयेनाधः समश्रेण्या याति द्वितीयेन च पंचिंदिए' त्यादि। तिर्यक् पश्चिमायां तृतीयेन तु तिर्यगेव वायव्यां दिशि अथानन्तरनिर्गतत्वादिनाऽपरं दण्डकमाह-- उत्पत्तिस्थानमिति, तदनेन गतिकाल उक्तः, एतदभिधानाच्च १४/९,१०. 'नेरइया ण' मित्यादि, तत्र निश्चितं स्थानान्तरप्राप्त्या शीघ्रा गतिर्यादृशी तदुक्तमिति।
गतं-गमनं निर्गतं अनन्तरं-समयादिना निर्व्यवधानं निर्गतं येषां अथ निगमयन्नाह-'नेरइयाण' मित्यादि, 'तहा सीहा गइ' त्ति तेऽनन्तरनिर्गतास्ते च येषां नरकादुद्वृत्तानां स्थानान्तरं प्राप्तानां यथोत्कृष्टतः समयत्रये भवति 'तहा सीहे गइविसए' त्ति तथैव, प्रथम समयो वर्तते, तथा परम्परेण-समयपरम्परया निर्गतं येषां 'एगिदियाणं चउसामइए विग्गहे' त्ति उत्कर्षतश्चतुःसमय ते तथा, ते च येषां नरकादुद्वृत्तानामुत्पत्तिस्थानप्राप्तानां व्यादयः एकेन्द्रियाणां 'विग्रहो' वक्रगतिर्भवति, कथम् ? उच्यते, समयाः अनन्तरपरम्परानिर्गतास्तु ये नरकादुद्वृत्ताः सन्तो त्रसनाड्या बहिस्तादधोलोके विदिशो दिशं यात्येकेन, विग्रहगतौ वर्तन्ते न तावदुत्पादक्षेत्रमासादयन्ति जीवानामनुश्रेणिगमनात्, द्वितीयेन तु लोकमध्ये प्रविशति तेषामनन्तरभावेन परम्परभावेन चोत्पादक्षेत्राप्राप्तत्वेन तृतीयेनोवं याति चतुर्थेन तु वसनाडीतो निर्गत्य निश्चयेनानिर्गतत्वादिति। दिग्व्यवस्थितमुत्पादस्थानं प्राप्नोतीति, एतच्च अथानन्तरनिर्गतादीनाश्रित्यायुर्बन्धमभिधातुमाहबाहुल्यमङ्गीकृत्योच्यते, अन्यथा पञ्चसमयोऽपि विग्रहो १४/११-१३. 'अणंतरे' त्यादि, इह च परम्परानिर्णता नारकाः भवेदेकेन्द्रियाणां, तथाहि-त्रसनाड्या बहिस्तादधोलोके विदिशो सर्वाण्यायूंषि बध्नन्ति, यतस्ते मनुष्याः पञ्चेन्द्रियतिर्यञ्च एव दिशं यात्येकेन द्वितीयेन लोकमध्ये तृतीयेनोर्वलोके चतुर्थेन च भवन्ति, ते च सर्वायुर्बन्धका एवेति, एवं सर्वेऽपि ततस्तिर्यक् पूर्वादिदिशो निर्गच्छति। ततः पञ्चमेन परम्परानिर्गता वैक्रियजन्मानः, औदारिकजन्मानोऽप्युद्वृत्ताः विदिग्व्यवस्थितमुत्पत्तिस्थानं यातीति, उक्तञ्च
केचिन्मनुष्यपञ्चेन्द्रियतिर्यञ्चो भवन्त्यतस्तेऽपि सर्वायुर्बन्धका 'विदिसाउ दिसिं पढमे बीए पइ सरइ नाडिमझंमि।
एवेति। उद्धं तइए तुरिए उ नीइ विदिसं तु पंचमए॥१॥'
अनन्तरं निर्गता उक्तास्ते च क्वचिदुत्पद्यमानाः सुखेनोत्पद्यन्ते (विदिशो दिशं प्रति सरति प्रथमे द्वितीये नाडीमध्यं। तृतीय दुःखेन वेति दुःखोत्पन्नकानाश्रित्याहऊर्ध्वं तुर्ये निर्गच्छति पंचमे तु विदिशं ॥१॥) इति, 'सेसं तं चेव' १४/१४. 'नेरइये' त्यादि, 'अनंतरखेदोववन्नग' त्ति अनन्तरंत्ति 'पुढविक्काइयाणं भंते! कह सीहा गई ?' इत्यादि सर्वं यथा समयाद्यव्यवहितं खेदेन-दुःखेनोपपन्नं-उत्पादक्षेत्रप्राप्तिलक्षणं नारकाणां तथा वाच्यमित्यर्थः।
येषां तेऽनन्तरखेदोपपन्नकाः खेदप्रधानोत्पत्तिप्रथमसमयवर्त्तिन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org