________________
भगवती वृत्ति
४५१ परिशिष्ट-५ : श. १३ : उ. ८,६ : सू. १३८-१५५ भवति ?--'अणुसमयं' ति अनुसमयं-प्रतिक्षणम्, एतच्च सुयणाणावरणिज्जे' इत्यादि। तथा प्रकृतीनां स्थितिर्वाच्या, सा कतिपयसमयसमाश्रयणतोऽपि स्यादत आह–'निरंतरं मरंति' चैवं-नाणावरणिज्जस्स णं भंते! कम्मस्स केवइयं कालं ठिती ति निरन्तरम्' अव्यवच्छेदेन सकलसमयेष्वित्यर्थः म्रियते पण्णता?, गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तीसं विमुञ्चन्तीत्यर्थः 'इतिकटु' त्ति इतिहेतो रयिकद्रव्यावीचिक- सागरोवमकोडाकोडीओ' इत्यादि, तथा बन्धो ज्ञानावरणीयादिमरणमुच्यत इति शेषः, एतस्यैव निगमनार्थमाह-'से तेणढेण' कर्मणामिन्द्रियानुपातेन वाच्यः, एकेन्द्रियादिर्जीवः कः कियतीं मित्यादि। ‘एवं जाव भावावीचियमरणे' त्ति इह यावत्करणात् कर्मस्थितिं बध्नाति? इति वाच्यमित्यर्थः, स चैवम्-'एगिंदिया कालावीचिकमरणं भवावीचिकमरणं च द्रष्टव्यं, तत्र चैवं णं भंते! जीवा नाणावरणिज्जस्स कम्मस्स किं बंधंति?, पाठः-'कालावीइयमरणे णं भंते! कइविहे पण्णत्ते?, गोयमा! गोयमा! जहन्नेणं सागरोवमस्स तिन्नि सत्तभागे पलिओवमस्स चउविहे पण्णत्ते, तं जहा नेरइयकालावीइयमरणे ४, से केणटेणं असंखेज्जेणं भागेणं ऊणए उक्कोसेणं ते चेव पडिपुन्ने बंधति' भंते! एवं वुच्चइ नेरइयकालावीचियमरणे २ ?, गोयमा! जन्नं इत्यादि, तथा कीदृशो जीवो जघन्यां स्थितिं कर्मणामुत्कृष्टां वा नेरइया नेरइयकाले वट्टमाणा' इत्यादि, एवं भवावीचिक- बध्नातीति वाच्यं, तच्चेदं-'नाणावरणिज्जस्स णं भंते! कम्मस्स मरणमप्यध्येयम्।
जहन्नट्ठिइ-बंधए के ?, गोयमा ! अन्नयरे सुहुमसंपराए उवसामए १३/१३७,१३८. नैरयिकद्रव्यावधिमरणसूत्रे 'जण्ण' मित्यादि, एवं वा खवए वा एस णं गोयमा! णाणावरणिज्जस्स कम्मस्स
चेहाक्षरघटना-नैरयिकद्रव्ये वर्तमाना ये नैरयिका यानि द्रव्याणि जहन्नट्ठिइबंधए तव्वइरित्ते अजहन्ने' इत्यादि। साम्प्रतं म्रियते-त्यजन्ति तानि द्रव्याण्यनागतकाले पुनस्त इति
त्रयोदशशतेऽष्टमः॥१३.८॥ गम्यं मरिष्यन्ते-त्यक्ष्यन्तीति यत्तन्नैरयिकद्रव्यावधिमरणमुच्यत इति शेषः 'से तेणद्वेण' मित्यादि निगमनम्।
नवम उद्देशकः १३/१४३,१४४. पण्डितमरणसूत्रे ‘णीहारिमे अणीहारिमे' त्ति
अनन्तरोद्देशके कर्मस्थितिरुक्ता, कर्मवशाच्च वैक्रियकरणयत्पादपोपगमनमाश्रयस्यैकदेशे विधीयते तन्निर्हारिम, कडेवरस्य
शक्तिर्भवतीति तद्वर्णनार्थो नवम उद्देशकस्तस्य चेदमादिसूत्रम्निर्हरणीयत्वात. यच्च गिरिकन्दरादौ विधीयते तदनि रिमं, १३/१४९. 'रायगिहे' इत्यादि, 'केयाघडियं' ति रज्जुप्रान्तबद्धघटिका कडेवरस्यानिर्हरणीयत्वात्, 'नियम अप्पडिकम्मे' त्ति शरीर
'केयाघडियाकिच्चहत्थगएणं' ति केयाघटिकालक्षणं प्रतिकर्मवर्जितमेव।
यत्कृत्यं-कार्य तत् हस्ते गतं यस्य स तथा तेनात्मना 'वेहासं' १३/१४५. चतुर्विधाहारप्रत्याख्याननिष्पन्नं चेदं भवतीति, 'तं चेव' त्ति
ति विभक्तिपरिणामात् 'विहायसि' आकाशे 'केयाघडियाकिच्चकरणान्निर्हारिममनिर्हारिमं चेति दृश्य, सप्रतिकर्मैव चेदं
हत्थगयाइं' ति केयाघटिकालक्षणं कृत्यं हस्ते गतं येषां तानि भवतीति। त्रयोदशशते सप्तमः॥१३-७॥
१३/१५१. 'हिरन्नपेडं' ति हिरण्यस्य मञ्जूषां 'वियलकिलं' ति
विदलानां वंशार्द्धानां यः कटः स तथा तं 'सुंबकिड्डे' ति अष्टम उद्देशकः
वीरणकटं 'चम्मकिहुं' ति चर्मव्यूतं खट्टादिकं 'कंबलकिड्डे' ति अनन्तरोद्देशके मरणमुक्तं, तच्चायुष्कर्मस्थितिक्षयरूपमिति ऊर्णामयं कम्बलं-जीनादि। कर्मणां स्थितिप्रतिपादनार्थोऽष्टम उद्देशकस्तस्य चेदमादि. १३/१५२. 'वग्गुली' ति चर्मपक्षः पक्षिविशेष: 'वग्गुलिकिच्चगएणं' सूत्रम्
ति वग्गुलीलक्षणं कृत्यं कार्यं गतं-प्राप्तं येन स तथा तद्रूपतां १३/१४७. 'कति ण' मित्यादि, 'एवं बंधठिइउद्देसओ' त्ति ‘एवम्' गत इत्यर्थः, ‘एवं जन्नोवइयवत्तव्वया भाणियव्वा' इत्यनेनेदं
अनेन प्रश्नोत्तरक्रमेण बन्धस्य कर्मबन्धस्य स्थितिबन्ध- सूचितं-'हता उप्पएज्जा, अणगारे णं भंते ! भावियप्पा केवइयाई स्थितिः कर्मस्थितिरित्यर्थः तदर्थ उद्देशको बन्धस्थित्युद्देशको पभू वग्गुलिरूवाइं विउवित्तए?, गोयमा! से जहानामए-जुवतिं भणितव्यः, स च प्रज्ञापनायास्त्रयोविंशतितमपदस्य द्वितीयः, जुवाणे हत्थेणं हत्थे गिण्हेज्जा' इत्यादि। इह च वाचनान्तरे सङ्ग्रहणीगाथाऽस्ति, सा चेयं
१३/१५३. 'जलोय' त्ति जलौका जलजो द्वीन्द्रियजीवविशेषः 'पयडीणं भेयठिई बंधोवि य इंदियाणुवाएणं।
'उव्विहिय' त्ति उद्बह्य २ उत्प्रेर्य २ इत्यर्थः। केरिसय जहन्नठिई बंधइ उक्कोसियं वावि॥१॥'
१३/१५५. 'बीयंबीयगसउणे' त्ति बीजंबीजकाभिधानः शकुनिः स्यात् अस्याश्चायमर्थः-कर्मप्रकृतीनां भेदो वाच्यः, स चैवं-'कइ णं 'दोवि पाए' त्ति द्वावपि पादौ 'समतुरंगेमाणे' त्ति समौ तुल्यौ भंते! कम्मपयडीओ पन्नत्ताओ?, गोयमा! अट्ठ कम्मपगडीओ तुरङ्गस्य-अश्वस्य समोत्क्षेपणं कुर्वन् सम तुरंगयमाणः पन्नत्ताओ, तं जहा-नाणावरणिज्जं सणावरणिज्ज' मित्यादि, समकमुत्पाटयन्नित्यर्थः। तथा 'नाणावरणिज्जे णं भंते! कम्मे कतिविहे पण्णत्ते?, गोयमा! १३/१५५. 'पक्खिविरालए' त्ति जीवविशेषः 'डेवेमाणे' ति अतिपंचविहे पण्णत्ते, जं जहा-आभिणिबोहियणाणावरणिज्जे क्रामन्नित्यर्थः।
तथा।
चाद,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org