________________
भगवई
श. १२ : उ. २ : सू. ५७,५८
जयंती ! जे इमे जीवा धम्मिया जाव जयन्ति ! ये इमे जीवाः धार्मिकाः यावत् धम्मेणं चेव वित्तिं कप्पेमाणा विहरंति, धर्मेण चैव वृत्तिं कल्पमानाः विहरन्ति, एएसि णं जीवाणं बलियत्तं साहू। एए एतेषां जीवानां बलिकत्वं साधु। एते णं जीवा बलिया समाणा बहूणं जीवाः बलिकाः सन्तः बहूनां प्राणानां पाणाणं भूयाणं जीवाणं सत्ताणं भूतानां जीवानां सत्वानाम् अदुःखनाय अदुक्खणयाए जाव अपरियावणयाए यावत् अपरितापनाय वर्तन्ते। एते बटुंति। एए णं जीवा बलिया समाणा जीवाः बलिकाः सन्तः आत्मानं वा परं अप्पाणं वा परं वा तदुभयं वा बहूहिं वा तदुभयं वा बहुभिः धार्मिकीभिः धम्मियाहिं संजोयणाहिं संजोएत्तारो संयोजनाभिः संयोजयितारः भवन्ति। भवंति। एएसि णं जीवाणं बलियत्तं एतेषां जीवानां बलिकत्वं साधु। तत् साहू। से तेणटेणं जयंती! एवं तेनार्थेन जयन्ति! एवमुच्यतेबुचइ-अत्यंगतियाणं जीवाणं बलियत्तं अस्त्येककानां जीवानां बलिकत्वं साधु, साहू, अत्थेगतियाणं जीवाणं अस्त्येककानां जीवानां दुर्बलिकत्वं दुब्बलियत्तं साहू॥
साधु।
जयंती ! जो ये जीव धार्मिक यावत् धर्म के द्वारा आजीविका चलाते हुए विहरण करते हैं, उन जीवों का बलवान होना अच्छा है। वे जीव बलवान होने पर अनेक प्राण, भूत, जीव और सत्त्वों को दुःखी न करने के लिए यावत् परितप्त न करने के लिए प्रवृत्त होते हैं। वे जीव बलवान होने पर स्वयं को, दूसरों को, दोनों को अनेक धार्मिक संयोजनाओं में संयोजित करते हैं इसलिए उन जीवों का बलवान होना अच्छा है। जयंती! इस अपेक्षा से यह कहा जा रहा है-कुछ जीवों का बलवान होना अच्छा है, कुछ जीवों का दुर्बल होना अच्छा है।
५७. दक्खत्तं भंते ! साहू ? आलसियत्तं दक्षत्वं भदन्त ! साधु ? आलसिकत्वं ५७. भंते ! जीवों का दक्षत्व अच्छा है ? आलस्य साधु ?
अच्छा है? जयंती! अत्थेगतियाणं जीवाणं जयन्ति! अस्त्येककानां जीवानां जयंती ! कुछ जीवों का दक्षत्व अच्छा है, दक्खत्तं साहू, अत्थेगतियाणं जीवाणं दक्षत्वं साधु, अस्त्येककानां जीवानाम् कुछ जीवों का आलस्य अच्छा है। आलसियत्तं साहू॥
आलसिकत्वं साधु।
५८. से केणटेणं भंते! एवं बुचइ- तत् केनार्थेन भदन्त ! एवमुच्यते- ५५. भंते ! यह किस अपेक्षा से कहा जा रहा
अत्थेगतियाणं जीवाणं दक्खत्तं साह, अस्त्येककानां जीवानां दक्षत्वं साधु, है-कुछ जीवों का दक्षत्व अच्छा है ? कुछ अत्थेगतियाणं जीवाणं आलसियत्तं अस्त्येककानां जीवानाम आलसिकत्वं जीवों का आलस्य अच्छा है? साहू ?
साधु? जयंती! जे इमे जीवा अहम्मिया जाव जयन्ति ! ये इमे जीवाः अधार्मिकाः जयंती ! जो ये जीव अधार्मिक यावत् अहम्मेणं चेव वित्तिं कप्पेमाणा यावत् अधर्मेण चैव वृत्तिं कल्पमानाः अधर्म के द्वारा आजीविका चलाते हुए विहरंति, एएसि णं जीवाणं । विहरन्ति, एतेषां जीवानाम् विहरण करते हैं, उन जीवों का आलस्य आलसियत्तं साहू। एए णं जीवा । आलसिकत्वं साधु। एते जीवाः अच्छा है। वे जीव आलसी होने पर अनेक आलसा समाणा नो बहूणं पाणाणं ___ आलसाः सन्तः नो बहूनां प्राणानां प्राण, भूत, जीव और सत्त्वों को दुःखी भूयाणं जीवाणं सत्ताणं दुक्खणयाए भूतानां जीवानां सत्वानां दुःखनाय यावत् परितप्त करने के लिए प्रवृत्त नहीं जाव परियावणयाए बटुंति। एए णं यावत् परितापनाय वर्तन्ते। एते जीवा होते। वे जीव आलसी होने पर स्वयं को, जीवा आलसा समाणा अप्पाणं वा परं आलसाः सन्तः आत्मानं वा परं वा दूसरों को, दोनों को अनेक अधार्मिक वा तदुभयं वा नो बहूहिं अहम्मियाहिं तदुभयं वा नो बहुभिः अधार्मिकीभिः संयोजनाओं में संयोजित नहीं करते। संजोयणाहिं संजोएत्तारो भवंति। संयोजनाभिः संयोजयितारः भवन्ति। इसलिए उन जीवों का आलस्य अच्छा है। एएसि णं जीवाणं आलसियत्तं साहू। एतेषां जीवानाम् आलसिकत्वं साधु। जयंती ! जे इमे जीवा धम्मिया जाव। जयन्ति ! ये इमे जीवाः धार्मिकाः यावत् जयंती ! जो ये जीव धार्मिक यावत् धर्म के धम्मेणं चेव वितिं कप्पेमाणा धर्मेण चैव वृत्तिं कल्पमानाः विहरन्ति, द्वारा आजीविका चलाते हुए विहरण करते विहरंति, एएसि णं जीवाणं दक्वत्तं एतेषां जीवानां दक्षत्वं साधु, एते जीवाः हैं, उन जीवों का दक्षत्व अच्छा हैं। वे जीव साहू, एए णं जीवा दक्खा समाणा दक्षाः सन्तः बहूनां प्राणानां भूतानां दक्षता के कारण अनेक प्राण, भूत, जीव बहूणं पाणाणं भूयाणं जीवाणं सत्ताणं जीवानां सत्वानाम् अदुःखनाय यावत् और सत्त्वों को दुःखी न करने के लिए अदुक्रवणयाए जाव अपरियावणयाए अपरितापनाय वर्तन्ते। एते जीवाः । यावत् परितप्त न करने के लिए प्रवृत्त होते वटुंति। एए णं जीवा दक्खा समाणा दक्षाः सन्तः आत्मानं वा परं वा तदुभयं हैं। वे जीव दक्षता के कारण स्वयं को, अप्पाणं वा परं वा तदुभयं वा बहूहिं वा बहुभिः धार्मिकीभिः संयोजनाभिः दूसरे को, दोनों को अनेक धार्मिक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org