________________
परिशिष्ट-५:श. १२ : उ. १०: सू. २२०-२२५ ४४०
भगवती वृत्ति देशश्चोभयपर्यवस्ततोऽसावात्मा चावक्तव्यं चेति ५, तथा प्रदेशावगाढत्वादिहेतुनैकत्वविवक्षणात्, भेदविवक्षायां च बहुतस्यैव देश आदिष्टोऽसद्भावपर्यवो देशस्तूभयपर्यवस्ततोऽसौ वचनमिति। नोआत्मा चावक्तव्यं च स्यादिति ६, सप्तमः पुनरात्मा च १२/२२२,२२३. चतुष्प्रदेशिकेऽप्येवं नवरमेकोनविंशतिर्भङ्गाः, तत्र नोआत्मा चावक्तव्यं चेत्येवंरूपो न भवति द्विप्रदेशिके त्रयः सकलादेशाः तथैव शेषेषु चतुर्दा प्रत्येकं चत्वारो व्यंशत्वादस्य त्रिप्रदेशिकादौ तु स्यादिति सप्तभङ्गी।।
विकल्पाः , ते चैवं चतुर्थादिषु त्रिषु- AAR १२/२२०,२२१. त्रिप्रदेशिकस्कन्धे तु त्रयोदश भङ्गास्तत्र पूर्वोक्तेषु सप्तमस्त्वेवम्-20 सप्तस्वाद्याः सकलादेशास्त्रयस्तथैव, तदन्येषु तु त्रिषु त्रयस्त्रय
१२/२२४,२२५. पञ्चप्रदेशिके तु द्वाविंशतिस्तत्राद्यास्त्रयस्तथैव, एकवचनबहुवचनभेदात्, सप्तमस्त्वेकविध एव, स्थापना चेयम्
तदुत्तरेषु च त्रिषु प्रत्येकं चत्वारो विकल्पास्तथैव, सप्तमे तु सप्त,
तत्र त्रिकसंयोगे किलाष्टौ भङ्गका भवन्ति, तेषु च सप्तैवेह ग्राह्या htan-h ano
एकस्तु तेषु न पतत्यसम्भवात्, इदमेवाह-'तिगसंजोगे' त्यादि, तत्रैतेषां स्थापना-
यश्च न पतति स
पुनरयम् २२२ षट्प्रदेशिके त्रयोविंशतिरिति॥ hanaras annr rand
द्वादशशते दशमः॥१२-१०॥
समाप्तं च द्वादशशतविवरणम्॥१२॥
गम्भीररूपस्य महोदधेर्यत्पोतः परं पारमुपैति मन। यच्चेह प्रदेशद्वयेऽप्येकवचनं क्वचित्तत्तस्य प्रदेशद्वयस्यैक
गतावशक्तोऽपि निजप्रकृत्या, कस्याप्यदृष्टस्य विजृम्भितं तत॥१॥
अव १
आ१ | नो १ | अव
नो १
आ १
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org